________________
Shripa
श्रीदे० चैत्य० श्रीधर्म० संवाचारविधौ
॥२९४॥
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kagersuri Gyanmandir
गम्यं, भणितं च-इत्थ नमुत्तिपयं दव्वभावसंकोयरूवपूयत्थं । करसिरमाई दवे पणिहाणाई भवे भावे ॥ १ ॥ " नमो नमोयोगे चतुर्थीप्राप्तौ षष्ठीह प्राकृतवशाद्, बहुवचनं सर्वकालिकार्हत्प्रतिपच्यर्थं तत्रातीताः केवलज्ञानिप्रभृतयः अनागताः पद्मनाभादयः वर्तमाना ऋषभादयः सीमंधरादयो वा, अथवा अर्हतेभ्यः स्तवनादियोग्यानां सर्वेषामपि मध्ये प्रधानेभ्यः, सर्वगुणसम्पूर्णतया सर्वोत्तमत्वाद्, आह च - "देवासुरमणुएस अरिहा पूआरुहुत्तमा जम्हा" तथा-अरिहा जुग्गा उचियत्ति सुगुणपुन्नत्तणा थयाईणं । | तेसुवि अन्ना पगरिसपत्ता जमिहेवमासने || १ || भीमभवगहन भ्रमण भीतभूतानामनुपमानंदरूपपरमपुरुषपथप्रदर्शकत्वेन सार्थवाहा| दिभ्यः परमोपकारित्वाच्च, उक्तं च निर्युक्तौ - "अडवीह देसि अत्तं तहेव निजामया समुदस्स । छक्कायरकखणट्ठा महगोवा तेज बुच्चति ||१|| अडविं सपच्चवायं बोलित्ता देसिओवरसेणं । पार्वति जहिट्ठपुरं भवाडविं अपि तहा जीवा || २ || पावंति निव्वुइपुरं | जिणोवइट्ठेण चेव मग्गेण । अडवीइ देसिअत्तं एवं नेयं जिणिंदाणं || ३ || जह तमिह सत्थवाहं नमइ अणो तं पुरं तु गंतुमणो । परमुवगारित्तणओ निविग्धत्थं च भत्तीए || ४ || अरिहो उ नमुकारस्स भावओ खीणरागमयमोहो । मुकखत्थीगंपि जिणो तहेव | जम्हा अओ अरिहा ||५|| संसाराअडवीए मिच्छत्तन्नाणमोहिअपहाए । जेहिं कयं देसिअत्तं ते अरिहंते पणिवयामि ||६|| सम्मदंसणनिट्टो नाणेण य तेहिं सुद्ध उवलद्धो । चरणकरणेण पहओ निव्वाणपहों जिर्णिदेहिं ||७|| सिद्धवसहिमुवया निव्वाणसुहं च ते उ अणुपत्ता | सामयमव्याबाहं पत्ता अयरामरं ठाणं ॥ ८ ॥ पाविंति जहा पारं सम्मं निजामया समुदस्स । भवजलहिस्स जिणिंदा तहेब जम्हा अओ अरिहा ||९|| मिच्छत्तकालियावाय विरहिए संत गिज्झगपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोआ || १० || निजामगरयणाणं अमूढनाणमइकनधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥ ११ ॥ पालंति जहा
For Private And Personal
नमस्कारव्याख्या
॥२१४॥