________________
www.kebatirth.org
य
Shin i n Aradhana Kendra
Acharya Shek l Cyanmandir श्रीदे०
श्रुतसंविग्रसुविहितव्याख्यासमादृतं हवइति पाठयुतं अष्टपष्टिवर्णप्रमाणं परिपूर्णनवकारसूत्रमध्येतव्यं, तच्चैवम्-नमो अरिहंताणं नमो नमस्कार चैत्य श्री-N
सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सब्यसाहूणं । एसो पंचनमुक्कारो, सम्वपावप्पणासणो। मंगलाणं च सव्वेसिं, व्याख्या धर्म संघा चारविधी
पढम हवइ मंगलं ॥१॥ अस्य च व्याख्यानं यदेव श्रीवत्रस्वाम्यादिमि छेदग्रंथादिमध्ये लिखितं तदेव भक्तिबहुमानातिशयतो ॥२१३॥
विशेषतच भव्यसच्चोपकारकमिति दय॑ते, तथाहि-"से भयवं! किमेयस्स अचिंतचिंतामणिकप्पभूयस्स पंचमंगलमहासुअसंधस्स सुत्तत्थं पबत्तं, गोयमा! इय एयस्स अचिंतचिंतामणिकप्पभ्अस्स पंचमंगलमहासुअखंघस्सगं सुत्तत्थं पवन, तंजहा-जेणं पंचमंगलमहासुअक्खधे से णं सयलागमतरोववत्ती तिलतिल्ल २ कमलमयरंद २ सबलोअपंचस्थिकायमिव जहत्थकिरियाणुवायसम्भूयगुणकित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए, सा य परमथुई कायव्वा सव्वजगुत्तमाणं, सब्वजगुत्तमे य जे केइभए जे केइ भवंति जे केइ भविस्संति ते सवेवि अरहंतादओ चेव, नो णमनेत्ति, ते य पंचहा-अरिहंते १ सिद्धे २ आयरिए ३ उवझाए ४ साहुणो ५, तत्थ एएसि घेव गम्मत्थसम्भावो इमो, तंजहा-सनरामरापुरस्सणं सबस्सेव जगस्स अट्ठमहापाडिहेराइपयाइउवलक्खि अणनसरिसमचिंतमप्पमेयं केवलादिद्विअं पवरुत्तमत्तं अरहंतति वंदणादि च 'अरिहंति वंदणनमंसणाणि अरइंति पूजसकारं । सिद्धिगमणं व अरबंता अरहंता तेण बुचंति ॥१॥ एतदर्थः-बंदणचि सामान्येन वचःकायादिकृतस्तुत्यवनामनादीनि, उक्तं च चूर्णी-प्रशस्तवागादीनां दानं वंदणं,नमस्यनानि अंजलिबंधादिबहुमानादिप्रणिधानादिमिः सम्यग्ज्ञा(भ्या)नादीनि,पूय. ति गंधमाल्यादिमिः, उक्तं च उमास्वातिवाचकेन "पूजापि गंधमाल्याधिवासधूपपदीपायैः जुबलिकामरणादिमिः" तथामव्यस्वपरिपाकादिना परमाईत्यमहिमोपयोगपूर्व सिद्धिगमनास्तेिभ्योऽईद्भ्यः नमो-नमस्कारो द्रव्यती मानतय, मदीयो भवस्विति || ॥२१॥
atta
For Private And Personal