________________
Shri Ma Aradhana Kendra
श्रीदे० चैत्य०श्री धर्म० संघाचारविधौ
॥१९३॥
www.kobatirth.org
Acharya Shri Kailas Gyanmandir
||| १४६ ॥ तयणु विमाणारूढो राया खेयरसमूहपरियरिओ । प तो केलासनगे पिच्छइ नियसिनमहसुनं ॥ १४७ ॥ निअदंसणअमरणं तेसिं हरिउं विसायविसपसरं । नमिय जिणे उत्तरिडं नगाउ पत्तो विणियपुरिं ||१४८|| अह सरिय नमिय पिउणं मिसमुक्कंठियमणो महीनाहो । सेवितो बहुमउडबद्धनरवरसहस्सेहिं ॥ १४९ ॥ गयणयलं धरणियलं खेयरनिवहेहिं निययसेनेहिं । पूरंतो तुरंतो नियनियरामिमुहमह चलिओ || १५० ॥ एगेणं खपरेणं सिरिसेणनित्रो पुरो समागम्म । वद्धाविओ य सिरिरयणसारआगमण कहणं ।। १५१ । एतो गरुयविभूई इय निःउं संमुहं सुयस्य नित्रो । इयरोवि दट्ठ जणयं ओयरिओ लहु विमाणाओ ||| १५२ || सो विहियहसो हे संभंतखलंतपउरजणनिरहे । सपुरंमि ते पविट्ठा परिचिता जयणतणया ||१५३ ॥ पण मित्तु जणणिपायाण रयणसारो तओ जहाउचियं । सक्कारिय सम्माणिय विसजए खेयरे ते उ ।। १५४ ।। अह सिरिसेणनित्रइणा पुट्ठो समए नियंगरुहमित्तो। सुमई साहइ सवं वृत्तंतं रयणसारस्त || १५५ ।। इत्तो निउत्तपुरिसाउ सोउं अकलंकसूरिआगमणं । गुरुनमणत्थं पत्तो सिरिसेणो पुत्तमित्राजुओ ॥ १५६ ॥ धम्मं सोउं रजे पुत्तं ठावितु गहियपवओो । सिद्धो सिरिसेणरिसी अन्नत्थ गुरूवि विहरित्था | ॥ १५७॥ राया उ रयणसारो पबलपयावो पयाउ पालंतो । जणयंतो साहम्मियलोयाण अतुच्छवच्छलं ॥ १५८ ॥ जिनाई उद्धरंतो | नवाई जिणमंदिराई कारितो । चिइवंदणापहाणो तिवग्गसारं कुणइ रखं ।। १५९ ।। वेरग्गमग्गलग्गो अमदिणे तणयनिहियरजभरो। अकलंकसूरिपासे गहियवओ मुक्खमणुपत्तो ॥ १६० ।। इति फलमतिरम्यं रत्नसारस्य राज्ञो विदधत इह जैनीं वंदनां त्रिप्रकाराम् । स्वमनसि परिभाव्य श्रेयसामेकगेहे, कुरुत भविकलोकास्तत्र यत्नं सदापि || १६१ ।। इति श्रीत्रिविध चैत्यवंदनायां रत्नसारनरेंन्द्रकथा ॥ अथ वाचनांतरोक्तत्रैविध्यादिप्रदर्शनतरं भव्यजनानुग्रहाय किंचिदुच्यते
For Private And Personal
रत्नसारकथा
॥ १९३॥