SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥१९२॥ ain Aradhana Kendra www.kobatirth.org Acharya Shri Kaisuri Gyanmandir | sव्याद् धर्मतीर्थकृत् ॥ १२८॥ चत्वारिंशद्धनुर्देहो, हेमधामा मृगध्वजः । विश्वसेनाचिराखनुः, श्रीशांतिः शांतयेऽस्तु नः ॥ १२९ ॥ छागांकः स्वर्णरुक् पंचत्रिंशत्कार्मुकमूर्तिभृत् । श्रीकुंथुः श्रेयसे सूरश्रीराज्ञीतनयोऽस्तु मे ॥ १३० ॥ नंदावर्ताकितं त्रिंशद्धन्वमानं वसु|च्छविम् । अरनाथं स्तुवे देवीसुदर्शनसमुद्भवम् ।। १३१ ॥ नीलं कुंभांकितं कुंभप्रभावत्यंगसंभवम् । पंचविंशतिकोदंडमूर्ति मछि| मुपास्महे ||१३२ || पद्मासुमित्रयोः पुत्रं, घनाभं कुर्म्मलक्षणम् । चापविंशतिमानांगं, स्तवीमि मुनिसुव्रतम् ॥१३३॥ वप्राविजयसंभूतं, नमिं नीलोत्पलांकितम् । शातकौभप्रभं पंचदशधन्वतनुं श्रये ॥ १३४ ॥ शंखांको दशचापोचः, समुद्र विजयात्मजः । शिवायास्तु शिवानुभिर्नवघनत्विषिः ।। १३५ ।। नवहस्तव पुलतमालदलदीधितिः । वामाश्वसेनभूर्भूत्यै, श्रीपार्श्वोऽस्तु फणिध्वजः | ॥ १३६ ॥ सप्तहस्तमितं सिंहलांछनं कांचनत्विषम् । सिद्धार्थत्रिशलासूनुं, श्रीवीरं प्रणिदध्महे ॥ १३७॥ एवं स्तुताः स्ववर्णाकमान - बापितृनामभिः । स्युः सदा धर्मकीर्तिश्रीनायका जिननायकाः || १३८ ||" पंचांगस्पृष्टभूपृष्ठः प्रणिपत्य पुनर्जिनान् । ततः चैत्यश्रियं पश्यन्, निर्ययौ नृपतिर्बहिः ॥ १३९ ॥ गुणमाणिक्यसिंधूनां बंधूनां भरतेशितुः । स्तूपेषु तत्र सिद्धानामर्चा आनर्च भक्तिभाक् || १४०|| कुतूहलवशोत्तानलोचनः क्षितिपश्च ताम् । यावन्निरीक्षमाणोऽस्ति सर्वतः पर्वतश्रिम् ॥ १४१ ॥ ता केणवि खयरेणं विमाणमारोविऊण लहु नीओ। वेयडनागसिरिपुरसामिरयणचूडनिवपासे ॥१४२॥ सप्पणयं तेणु तो नरवर ! कुलदेवयाइ कहिओऽसि । मह रिउकोसलपुरसामिविजय वम्मनिवविजयखमो ॥ १४३ ॥ ता गिण्ह लहु इमा गयणगामिणीपमिइ विज अह सोउं । तं साहिय बहुविअं इंतं खुद्धो विजयवम्मो || १४४ || अतुच्छलच्छिविच्छडुमंडियं छंडिउं गओ रजं । तं गहिय रयणसारो महियरिऊ सिरिपुरं पचो ।। १४५ ।। हिट्ठेण रयणचूडेण निवरणा नियसुयं कणयमालं । सिरिसेणनिबंगरुहो विवाहिओ गुरुविभूईए For Private And Personal रत्नसारकथा ॥१९२॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy