SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ www.kchairm.org sw Kopen Aradhana Kendra Acharya Sheik h Gyanmand श्रीदे० अस्संखकोडिलक्खा सिद्धा सव्वहगावि ठविय तओ। गिण्हियचरणा देविंदवंदिया सिवपय पत्ता ॥ ११० ॥" किं बहुणा नणु सरकथा चैत्य श्री इमिणा गिरिणा सुरअसुरखयरनिलएण । सयलेवि महीवलए अन्नो तल्लो गिरी नत्थि ॥१११॥" इति मित्रवचः श्रुत्वा, राजा धर्म संघा- विसितमानसः। तत्रारोहद् गिरौ भक्तिमारस्फारपरिच्छदः॥११२॥ प्रविश्य विधिना चैत्ये, स्नपयित्वा प्रपूज्य च। चतुर्विंशतितीर्थेचारविधौ शानिति स्तोतुं प्रचक्रमे ॥११३॥ "श्रीनामिमरुदेवांगप्रभवं कनकत्विषम् । वृषांक वृषभं वंदे, पंचचापशतीमितम् ॥११४।। गजांको ॥१९॥ रुक्मरुक्सार्धचतुर्धन्वशतोमतः। श्रिये स्तादजितस्वामी, विजयाजितशत्रुभूः ।। ११५ ॥ चतुश्चापशतोतुंगं, हेमामं वाहवाहनम् । जितारिराजसेनांगसंभवं शंभवं स्तुवे ॥११६॥ निष्कत्विषं प्लवंगांक, सिद्धार्थसंवरागजम् । सार्धत्रिशतधन्वाङ्ग, सेवेऽहममिनंदनम् | ॥११७।। कोदंडत्रिशतीमानः, कौंचलक्ष्माऽऽर्जुनद्युतिः। मुदे सुमतिनाथोऽस्तु, मंगलामेषभूपभूः ॥११८।। सार्द्धत्रिशतचापोचं, सुसीमावरनंदनम् । सरोजलक्षितं शोणप्रभ पद्मप्रभ स्तुवे ॥११९।। पृथ्वीप्रतिष्ठसंभृतिर्दिधन्वशतविग्रहः। सुपार्श्वनाथ ! रैरोचिः, स्वस्ति स्वस्तिकचिह्न! ते ॥१२०॥ चंद्रामं चंद्रलक्ष्माणं, लक्ष्मणामहसेनजम् । सार्द्धचापशतोच्छाय, नौमि चंद्रप्रभ प्रभुम् ॥१२१॥ सुग्रीवरामातनयं, मकरांक हिमच्छविम् । सुविधि विधिना वंदे, धनुःमतसमुच्छ्यम् ॥१२२।। पायानप्रतिधन्वोच्चः, स्वच्छः श्रीव. त्सलांछितः । नंदादृढरथोद्भूतः, शीतलः कनकयुतिः ॥ १२३ ॥ कल्याणकांतिः श्रीविष्णुविष्णुदेवीतनूरुहः। धन्वशीतिमितः | पातु, श्रेयांसः खङ्गिलांछनः ॥१२४|| वसुपूज्यजयासूनुमहिषांकोऽरुणप्रभः। चापसप्ततिदेहोऽव्याद् , वासुपूज्यजिनेश्वरः।।१२५॥ श्रीश्यामाकृतवर्मांगजन्मा पष्टिधनुस्तनुः। शूकरांको हिरण्यामः, शिवाय विमलोऽस्तु मे ॥१२६।। पंचाशद्धनुरुच्छायः, सुयशःसिंहसेनजः । श्येनांकः स्वर्णवर्णः स्तादनंतोऽनंतसंपदे ॥१२७ ।। सुबताभानुभूः पंचचत्वारिंशद्धनुम्मितः । जातरूपरुचिर्वजचिवो-14१९॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy