SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shrik Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyarmandir चैत्यवन्दनामेदा: श्रीदे. चैत्यश्रीधर्म० संघा चारविषौ ॥१८॥ तिसिलोइआ । ताव तत्थ अणुनायं, कारणेणं परेणवि ॥३॥" एतयोर्भावार्थ:-साधवश्वैत्यगृहे न तिष्ठति, अथवा चैत्यवंदनात्यशक्रस्तवानंतरं तिस्रः स्तुतयः श्लोकत्रयप्रमाणाः प्रणिधानार्थ यावत् कर्ण्यते प्रतिक्रमणानंतरं मंगलार्थ स्तुतित्रयपाठवत् तावचैत्यगृहे साधूनामवस्थानमनुज्ञातं, न निष्कारणं परतः, शालिसूरीयभाष्येऽप्युक्तम्-दंडगपंचगथुइजुयलपाढपणिहाणसहि उक्कोसा । अहव पणिवायदंडग पंचगजुअविहिजुआ वेसा ॥ १॥" प्रथमं मतं चेह उक्तं, तिमि वा कढई जावेत्यादिभावार्थः प्रागुक्त एव, सिद्धादिश्लोकत्रयमात्रांतपाठे तु संपूर्णवंदनाया अभाव एव, प्रथममते श्लोकत्रयपाठानंतरं चैत्यगृहेऽवस्थानाननुगतेन प्रणिधानासद्भावात् , भणितं च आगमे वंदनांते प्रणिधानं, यथा 'वंदह नमसइति सूत्रवृत्तिः-चंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेने"ति वंदनांते तिस्रः स्तुतयोत्र प्रणिधानरूपा ज्ञेयाः, सर्वथा परिभाव्यं अत्र पूर्वापराविरोधेन प्रवचनगांभीर्य मुक्वाभिनिवेशमिति, यद्वा पंचदंडकैः द्विरुक्तैरिति गम्यं, स्तुतिचतुष्केण स्तुतियुगलद्वयगतेन एकैकयुगले वंदनानुशास्तिस्तुतिरूपस्तुतिद्वयद्वयगणनेन युगलद्वये स्तुतिचतुष्टयभावात् , शेषं प्राग्वत् , उत्कृष्टा वंदना इति, उक्तं च-जा थुइयुगलदुगेणं दुगुणियचिइवंदणाइ पुणो । उक्कोसमज्झिमा सा" अथवा पंचदंडकैः शक्रस्तवरूपैः स्तुतिचतुष्केण प्रागु. कनीत्या स्तुतियुगलद्वयेन गतेन, शेषं प्राग्वत् , उत्कृष्टा वंदना, भणितं च-"उक्कोसुक्कोसियाय पुण नेया। पणिवायफणगपणिहाणतियगथुत्ताइ संपुग्ना ॥१॥ सक्कत्थओय इरिया दुगुणियचिहवंदणाइ तह तिनि । सुत्तपणिहाणसक्कत्थओ अ इय पंचसक्कथया ॥२॥ एतावता 'तिहा उ वंदणया' इत्याद्यद्वारगततुशब्दसूचितं नवविधत्वमप्युक्तं द्रष्टव्यं, उक्तं च बृहद्भाष्ये| "चिइवंदणा तिभेया जहनिया मज्झिमा य उक्कोसा। इक्विक्वावि तिभेया जहअमज्झिमियउकोसा ॥१॥ (१५३) नवकारेण जहन्ना NIGHERARIES ॥१८३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy