________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
vanmandir
चैत्यवन्दनामेदाः
श्रीदे० चैत्य श्रीधर्म० संघाचारविधी ॥१८॥
समावि ॥१॥" परिभाव्यमत्र सम्यग् कुग्रहविरहेण, यदागमः-जं जह सुत्ते भणियं तहेव तं जइ विआरणा नत्थि । किं कालिआणु
ओगो दिवो दिटिप्पहाणेहिं ? ॥१॥" इह च सर्वत्राप्यादौ प्रथममीर्यापथिकी प्रतिक्रमितव्याः, तथा चागमः-ता गोयमा | अप्पडिकंताए ईरियावहिवाए न कप्पइ चेव किंचि चिइबंदणासज्झायज्माणाइअं फलासायममिकंखुगाणं"दशवैकालिकेऽपि द्वितीयचूलिकायां 'अभिक्खणं काउसग्गकारी'ति सूत्रस्य वृत्तिः-"अभीक्ष्णं गमनागमनादिषु कायोत्सर्गकारी भवेत् , ईर्यापथप्रतिक्रमणमकृत्वा न किंचिदन्यत् कुर्यात् , तदशुद्धतापत्ते"रिति भावः, यदि परमत्रोत्कृष्टशब्दवर्जिते बहुश्रुतसामाचारी तां निरंभति, नान्यदिति ।। उक्ता सप्रमेदामध्यमापि वंदना, इयमेव च स्तवप्रणिधानादिपर्यतोत्कृष्टा भवतीति, उक्तं च बृहदभाष्ये-"उकोसजहना पुण सचिय सकत्थयाइपज्जंता (१५७) एतदर्थप्रतिपादनायाह
पणदंडथुइचउकगथयपणिहाणेहिं उक्कोसत्ति पश्चाई। पंचमिदंडकैः शक्रस्तवादिसुदृष्टिकायोत्सर्गपर्यतैः स्तुतिचतुष्केन वंदनानुशास्तिस्तुतिरूपचूलिकास्तुतिचतुष्टयेन द्वितीयदंडकादिकायोत्सर्गचतुष्कांतदातव्यस्तवेन जघन्यतोऽपि चतुःश्लोकादिना मानेन 'चउसिलोगाइ, परेणं थो चेव" इति व्यवहारचूर्णिभणनात् द्वितीयशक्रस्तवांते भणनीयेन, तदादौ भण्यमानस्य नमस्कारतापत्तेः, प्रणिधानैश्च-वक्ष्यमाणस्वरूपैः वंदनांते विधेयैरुत्कृष्टा-संपूर्णा, चैत्यवंदना इत्यत्रापि योज्यं, उक्तं च चैत्यवंदनाचूर्णी- "सक्कत्थयाइदंडगपंचगधुईचउकगपणिहाणकरणाओ उक्कोस"त्ति, तथाऽन्यत्र-"सकत्थयाइदंडगपणगथुइचउक्कथुत्तपणिहाणा। संपुन्ना चेइअवंदणा.उ हबई जओ भणिज ॥१॥ दुन्भिगंधमलस्सावि, तणुरप्पेसऽण्हाणिया। उभओ वाउवहो चेव, तेण टुंति न चेइए ।।२।। तिमि वा कई जाव, थुइओ
For Private And Personal
m
॥१८२।।