________________
Shri Mall
www.kobatirth.org
श्रीदे. चैत्य श्रीधर्म संघाचारविधी ॥१८॥
Aradhana Kendra
Acharya Shri Kailas Gyanmandit द्धमेतद्, अमिचारकादौ मंत्रवादे तथेक्षणात् ,सदौचित्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदपर्यमस्स",एषाध्रुवं भणनीया, अत्र चतुर्थीचू-0 चैत्यवन्दलिकास्तुत्यंता पंचमदंडकरूपा तृतीया स्त्रस्तुतिः,संपूर्णा चैत्यवंदना,चूर्णिकादायप्येतदंतं व्याख्यायोक्तं यथा सिद्धत्थदंडयविवरणं ।। नाभेदाः | संमत्तं", तथा पाक्षिकचूणौँ 'विरइपडिवत्तिकाले चिइवंदणमाइणोवयारेण अवस्सं अहासंनिहिया देवया संनिहाणंमि भवंति अतो देवसक्खिरंभणियं" इहापि वंदनामध्ये देवाद्युपचारस्तत्कायोत्सर्गस्तुत्यादि विना कोऽन्य इति, पाक्षिकाद्यागमोक्तत्वाद् नियतसु. दृष्टिदेवताकायोत्सर्गस्तुत्यादि सिद्धाणबुद्धाणमित्तिनाम्न्याः तृतीयसूत्रस्तुत्या अंते अवश्य भणनीयं, उक्तानुक्तादिसंग्रहरूपत्वादस्याः सिद्धस्तवापरनाम्न्या सूत्रस्तुतेः, एषैव चैवंसूत्ररूपसुदृष्टिसरणाभिधद्वादशमाधिकारांतः पंचमदण्डक उच्यते, भणितं च-"इह ललियवित्थरावित्तीइ वक्खायमुत्तअणुसारा। सुत्तुत्त नव अहिगारा दु दस इगारस सुताचरणा ॥१॥ आवश्यकचूर्णिकारादिषहुश्रुतसंमता इत्यर्थः, आह च-"आवस्सयचुण्णीए. जं भणियं सेसया जहिच्छाए। तेणं उजिंताइवि अहिगारा सुयमया चेव ॥ १।" एतावता भाष्यांतरोक्तजघन्यादिभेदा मध्यमापि व्याख्याता, यतो बृहद्भाष्ये-उकोसा तिविहावि हु कायचा सत्तिओ उभयकालं । सेसा पुण छन्भेया चेइयपरिवाडिमाईसु ॥१॥ (१६२-१६३) भणितं च कल्पभाष्ये-'निस्सकडमनिस्सकडे'त्यादि ।। एवं प्रागुक्त| युक्त्या निस्सकडेतिगावया मध्यमा चैत्यवंदना भणिता दण्डकस्तुतियुगलपाठरूयेति स्थितं, अन्यत्राप्युक्तं-"चिइवंदणं तु नेयं | सुत्तत्थुवओगओ समाहीए । अक्खलिआइगुणजुअंदंडगपंचगसमुच्चरणं ॥१॥" नैवं चेत् ततोऽन्त्यकायोत्सर्गादिवदादिशक्रस्तव
कायोत्सर्गाद्यप्यभणनीयं स्यात् , निस्सकडेत्यादौ अनुक्तत्वात् , एवं चान्यत् स्तुतिस्तोत्रप्रणिधानादि सर्वमपि अभणनीयं प्रामोति | भवतां चैत्यमध्ये, उक्तयुक्तरेव, उक्तं च-"जह इत्तिअमित्वं चिचिइवंदणमणुमयं मुए हुतं । थुइथुत्ताइपविची निरत्थिा हुज ॥१८॥
For Private And Personal