________________
Shri Mal
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
चंत्यवन्दनामदाः
श्रीदे० चैत्य० श्रीधर्म संघाचारविधौ ॥१८॥
| स्तुति२ सम्यग्दृष्टिदेवतास्तुति३रूपनियतद्वितीयतृतीयचतुर्थीचूलिकास्तुतित्रयसहिता सर्वचैत्येषु दातव्या इत्यर्थः, एताच तिखाः प्रथमाध्रुवचूलिकास्तुतिसहिताश्चतस्रः चूलिकास्तुतयो भवंति, ताश्रतस्रोऽपि ध्रुवाध्रुवस्तुतिमेदेन द्विधा भवतः, ते च युगलशन्देनोच्यते इति स्तुतियुगलं स्तुतिचतुष्टयमुक्तं, तथा तुलादंडवत् मध्यग्रहणादाद्यतयोरपि ग्रहणमिति न्यायात् इह यथाऽऽदौ शक्र|स्तवचैत्यदंडककायोत्सर्गादि नियत भण्यते तथा अंतेऽपि चतुर्थकायोत्सर्गस्तुत्यंते शक्रस्तबादि ध्रुवं भणनीय, करणविधौ तथा-| ऽऽयातत्वात् , उक्तं च पंचवस्तुके-"सेहमिह वामपासे ठवित्तु तो चेइए य वंदति । साहहि समं गुरखो धुइवुड्ढी अप्पणा चेव ॥१॥"आचार्या एव च्छंदपाठाभ्यां वर्धमाना स्तुतीर्ददति 'वंदिय पुणुद्विआणं गुरूण तो वंदणं समं दाउं। सेहो भणई इच्छाकारेणं संदिसावेह ॥१॥" वंदित्वा-द्वितीयप्रणिपातदण्डकावसाने" तथा ललितविस्तरायां चतुर्थकायोत्सर्गसूत्रस्तुती तु सूत्रायुक्तत्वादवश्यमेव भणनीये, तथा च ललितविस्तरायां उक्तम्-"केचिचन्या अपि पठंति,न च तत्र नियम इति न तव्याख्यान क्रिये"ति, अयमर्थः-अन्या अपीति उक्तानुक्तादिसंग्रहरूपत्वेनात्र पंचमदण्डके स्थानत्वात् तत्तदपाठेऽपि सूत्रसंधानादिदोपानापते, न च तत्र नियम एका द्वे तिस्र इत्यादि,क्षेत्रकालाद्यपेक्षया कापि तीर्थे कासांचित् पाठादित्यनियतत्वात् तद्व्याख्यानाभाव एव, एतावता यदत्र व्याख्यातं तनियमेन भणनीयमिति प्रतिपादितं, व्याख्यातं प्रसिद्धाधिकृततीर्थेशस्तुतिवत् सूत्रतया नियमभणनीयत्वेन वेयावञ्चग
राणमित्यादिचतुर्थकायोत्सर्गसूत्रस्तुत्यादि तत्र, यथा-एवमेतत् सिद्धाणं युद्धाणं पठित्वा उपचितपुण्यसंभारा उचितेषूपयोगफलमेत| दिति ज्ञापनार्थ पठंति वेयावञ्चगराणमित्यादि, कायोत्सर्गविस्तरः पूर्ववत् ,म्तुतिश्च, नवरमेषां वैयावृत्यकराणां तथा तद्भावबद्धरित्युक्तं प्रयोजनं, प्रशंसितः प्रस्तुतकार्याय प्रोत्सहत इति प्रसिद्धमेवेत्यर्थः,तदपरिज्ञानेऽप्यस्मात् तच्छुभसिद्धाविदमेव च मूत्रं ब्रापकं,न चासि
MIRRIHINDIPPIRITERATI
| ॥१८॥
For Private And Personal