SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mal Aradhana Kendra श्रीदे० चैत्य० श्री - धर्म० संघा चारविधौ ॥ १७९ ॥ www.kobatirth.org Acharya Shri Kailas 'इअ अप्पपरे उभए अणुसाधुहात एगति निशाघ्र भाष्यवचनातु चतुथा चालेकास्तुतिरनुशास्तिरूपत्वाद् द्वितीया चूलिकास्तुतिरुच्यते इति, वंदनास्तुत्यनुशास्तिस्तुतिरूपस्तुतियुगले चूलिकास्तुतिचतुष्टयं भवति, अत एवाधिकारिणोऽपि वंदनीयस्तवनीय भेदाद्विघोक्ताः, अथवैका स्तुतिः चैत्यवंदनादंड ककायोत्सर्गानंतरमन्यान्याधिकृततीर्थकृद्विषयतया अन्यान्यपरावर्त्तनेनानियतगोचरत्वात् आद्या चूलिकास्तुतिरध्रुवा, द्वितीयाद्यास्तु तिस्र चूलिकास्तुतयः सर्वचैत्येषु सर्ववंदनाकर्तृभिः ध्रुबभणनीयाः लोगस्स १ पुक्खरखर २ सिद्धाणं बुद्धाण३ मित्याद्यपदाभिधाननामस्तुति १ श्रुतस्तुति २ सिद्धस्तुति ३रूपदं डकत्रय कायोत्सर्गानंतरं दीयमाना सकलाईत्स्तुति १ प्रवचनस्तुति २ प्रवचनभक्तदेवतास्तुति३रूपा नियतगोचरत्वात् घुत्रचूलिकाः, एताश्च तिस्रोsपि ध्रुवत्वसाम्यादेका द्वितीया ध्रुवा चूलिका स्तुतिर्गण्यते, एवं धुवाधुवरूपचूलिकास्तुतियुगले चूलिकास्तुतिचतुष्टयं भवति, ततो दण्डकाः पंच स्तुतियुगलं च पूर्वोक्तनीत्या स्तुतिचतुष्टयरूपं यस्यां अभ्रादित्वादप्रत्यये दण्डस्तुतियुगला मध्यमा चैत्यवंदना । "वंदित्वा द्वितीयप्रणिपातदंडकावसाने" इति पंचवस्तुकोक्त विधिवचनादते द्वितीयशक्रस्तवपाठे द्वितीयशक्रस्तवांता स्तवप्रणिधानादिरहिता, एकवारवंदनां वंदित्वा इत्यर्थः, उक्तं च- "दंडपंचगथुइजुयलपाढओ मज्झिमुकोसा" एतच्च - " निस्सकडमनिस्सकडे वावि चेंइए सबहिं थुई तिनि"त्ति कल्पनिर्युक्तिभणितत्वाद् व्याख्यातं यतः थुई तिन्निति कोऽर्थः १-सकत्थयाइयं चेइयवंदणमित्यागमवचनात् शक्रस्तवादिचैत्यदंडक कायोत्सर्गानंतरमधिकृतजिनाश्रिताधुवाद्यचूलिकास्तुतिदानेन प्रस्तुत देवगृहस्थिता - |ईतां चैत्यवंदनं विधाय पश्चादशेषजिनादिवंदनाद्यर्थं लोगस्सुज्जोय १ पुक्लरवर २ सिद्धाणं बुद्धाणमिति दंडकत्रयरूपाः स्वस्वकायोत्सर्गान्तास्तिस्रः सूत्रस्तुतयः 'उस्सग्गे पारियम्मि थुई' चि नियुक्तिवचनात् तत्कायोत्सर्गानंतरं दातव्य सर्वजिन स्तुति १ सिद्धांत For Private And Personal Gyanmandir चैत्यवन्दनाभेदाः 1185811
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy