________________
Shri Man Aradhana Kendra
श्रीदे० चैत्य०श्रीधर्म० संघा
चार विधौ
|| 28 ||
www.kobatirth.org
४४२
रीकगणधरस्तुतिः, सोपक्रमनिरुपक्रमकर्मणी चैत्यवंदनानियमः, पुण्डरीकमोक्षः, तीर्थोत्पत्तिः, कान्तिश्रिया मोक्षः, आशातनात्यागः (गाथा ६१) प्रभावतीकथा, चम्पायां कुमारनन्दी, हासाप्रहासागमनं, भारण्डेन पश्चशैले, चम्पोद्याने मोचनं, अग्निसाधनारम्भः, नागिलोपदेशः, नागिलप्रव्रज्या अच्युतदेवः, पटहलगनं, कायोत्सर्गस्थवीरप्रतिमा, वीतभये पेटार्पणं, परशुवहनाभावः, प्रभावत्या गमनं देवतायतनं, रात्रौ नाटयं, आशातनाश्चतुरशीतिः, मरणभयाभावः, वस्त्ररक्ततेक्षणं, प्रत्रज्या, सौधर्मे देवः, तापसव्यथा, मुन्याश्वासनं, प्रतिबोधः, गान्धारश्रावकः, वैताढ्थे प्रतिमावन्दनं, स्तवस्तुतिमिरहोरात्रं, अष्टशतगुटिकार्पणं, वीतभये ग्लानता, गुटिकार्पणं, सुवर्णगुटिकाप्रसिद्धिः, प्रद्योतनेच्छा, सुवर्णगुलिकाहरणं, प्रतिज्ञालोपः, प्रद्योतपराजयः, भाविपांशूपद्रवः,
Acharya Shri Kailassa
दशपुरं, रसवतीपृच्छा, क्षामणं, पहबंधः उदायनधर्मजागरिका, जामेयाय राज्यदानं दधिग्रहणं, त्रिर्विषापहारः, मोक्षः, कुलालः कुम्भकारकटे, चैत्यवन्दनकरणविधिः (गाथा ६२ ) चैत्यवंदनं, स्तुतिविधिः, उपसंहारः ( गाथा ६३)
For Private And Personal
४५०
४५३
| चैत्यवंदनाफलं, मेघरथकथा, पुण्डरीकिण्यां घनरथः, मेघरथकुमारः, कुकुटयुद्धं, धनवसुदत्तौ, एकद्रव्यामिलापः, विद्याधराधिष्ठितौ चन्द्रसूरकुमारौ सागरचन्द्रः, पूर्वभवप्रश्नः अभयघोषविजयवैजयन्ताः, अनन्तजिनागमः, प्रत्रज्या, जिनत्वं, अच्युते, अभयघोषस्य घनरथता, विजयवैजयन्तौ विद्याधरौ, जातिस्मरणं, भूतप्रभू, जगदाभोग| प्रार्थना, कनकगिर्यादिचैत्यानां वंदनं, प्रेक्षणके भूतम| हिमा, युग्मप्रश्नः, विद्युद्रथदीक्षा, सिंहरथस्य देशनामि
iGyanmandir
वृहद् विषयानुक्रमः
॥ २४ ॥