________________
Shri M
श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ
॥ २३ ॥
Jain Aradhana Kendra
ध्येयस्यानियमः, शशिनृपकथा, सिद्धपुरे सुरप्रभः, शशिकुमारः, बहुरूपो वराहः, मुनेर्गृहिधर्मग्रहणं, मुनिदेशना, (कायोत्सर्गमानफले) उदितोदयः, श्रीकान्ता, धर्मरुचियाच्या ससैन्यस्यागमः, नृपभावना, अभिभबकायोत्सर्गः, वैश्रमणागमः, पीडानिषेधनं, ससैन्यपरावृत्तिः, सुरप्रभस्य निर्वासनं, तापसदीक्षा, व्यन्तरः, लीनं दृष्ट्वाऽनुमोदनं स्तोत्रस्वरूपं ( गाथा ५८). विजयकुमारकथा, चक्रपुर्यां बलभद्रः, श्रीगुप्तः कृपणः, विजयः सुतः, निधिखननं, जीर्णोद्धारचिन्ता, जयन्त्यां भूतिलः, श्रीपतिव्यन्तरपराभवः, राज्ञे निवेदनं, राजनिध्यधिष्ठायकाः, शान्तिजिन चैत्योद्धारः, चौररक्षा, युगन्धरयोगी अदृश्यांजनं, शान्तिस्तुतिः ( अन्त्येयुग्मं ) स्वचरित्रनिवेदनं, शान्ति चैत्योद्धारः, दशग्रामार्पणं, चारुतो दीक्षा, मिथुनरागाद्भूतता, स्वयंभूदत्तः, निर्वासनं, काम
www.kobatirth.org
Acharya Shri Kailuri Gyanmandir
रूपे योगित्वं, कथननिषेधः, दीक्षा, शासनदर्शनात् प्रतीतिः, स्वयंभूदत्तोपदेशः, नृपस्य देशविरतिः, ग्रामदशकार्पणं, सम्मेते मोक्षः, विजयः सौधर्मे चैत्यवन्दनसप्तकं (गाथा ५९ ) चैत्यवन्दनस्यावश्यकता चैत्यवंदने प्रायश्चित्तं
For Private And Personal
४३५
४३५
४३५
४३६
४२८ | गृहिचैत्यवंदनसंख्या ( गाथा ६० ) चैत्यवंदनत्रय नियमः कान्तिश्रीकथा, शत्रुञ्जयवर्णनं, पुण्डरीकस्वाम्यागमः, सपुत्रिकायाः स्त्रिया आगमः, दुष्कृतप्रश्नः, धनावहः श्रेष्ठो, चंद्रश्रीमित्रश्रियौ, मर्यादाभङ्गे पतिशिक्षा, कार्मणं, दौर्भाग्यार्जनं, कान्तिश्री पुत्रीत्वं, पुत्रीदुःखं, पाशनिवारणं, प्रव्रज्याऽनशनाभिलाषः, व्यन्तरस्थितिपृच्छा, निर्धनो धनः दीक्षा, रोषादयो दुर्गुणाः, विनयफलं, युगपत्संलेखनानशने, व्यन्तरत्वं, पश्चात्तापः, वैयावृत्यं, पुण्ड
बृहद् विषयानुक्रमः
॥ २३ ॥