________________
Shri Me
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kails the
uri Gyanmandir
श्रीदे० चैत्यश्रीधर्म०संघाचारविधौ |
"
I
MAHARA
स्तुतिचतुष्कसिद्धिःविविधदेवकायोत्सर्गाः स्तुतिचतुर्विंशतिः३९५ नरसुन्दरकथा,काञ्च्यां नरसुन्दरः,सुमतिर्मन्त्री,चन्द्रसेनेन वृहद् विषनिमित्ताष्टकं (गाथा ५३) ४०. नृपघातकारणं, दिव्यशक्तिप्रश्नः,रात्र्यादिपरावर्तादिकथनं,
यानुक्रमः सुरस्मरणसिद्धिः श्रीगुप्तिश्रेष्ठीकथा
४०० विम्यानयन, पवनधारणा, विपदानं, श्मशाने नयनं, विजयायां नलनृपः, महीधरश्रेष्ठी, श्रीगुप्तस्य व्यसनिता, नरपतिप्रश्नः, मुनिपवनप्रभावः, शशिप्रभाचार्यः, आत्मखात्रदानं, द्रव्यार्पणं, धीजकरणं, शिरोग्रहः, मन्त्रेण स्त- सिद्धिः, नृपपश्चात्तापः,क्रमागतात्यागे लोहग्राहकदृष्टान्तः, म्भः, शुद्धयुद्घोषणा, कुशलशुद्ध्यागमनं,धीजे पाणिदाहः, पूर्वभवाः,अर्जनकुलपुत्रः, शुभंकरश्राद्धः सुधर्मगुरुदेशना, निर्विषयता, गजपुरे योगिघातः, उल्लंबन,पाशत्रुटिः,स्वा- | शुभंकरदीक्षा, अर्जुनस्य छगलत्वादि, मुन्युपदेशः, नरध्यायश्रवणं, पूर्वभवपृच्छा, जयपुरे वरुणः षडावश्यकमू- सुन्दरदीक्षा, आगमाराधनं, सर्वार्थसिद्धे । लानि, प्रच्छन्नवैपरीत्यं, कीरत्वं, पुण्डरीकगिरिमहिमा, कायोत्सर्गदोषाः (व्यवस्था च) (गाथा ५६) (शत्रुञ्जयकल्पः) श्रीगुप्तकृता प्रशंसा, निमित्तशुद्धथुपदेशः, रामनागदत्तकथा, शीलंध्रशैले गमनं, महाबलकायोत्सर्गः, नगरे नयनं, अमिभवोत्सर्गः, कीरसुरागमनं, विमलबोध. सर्पापराभवः, कायोत्सर्गभेदाः, कायोत्सर्गफलं, साकेते दीक्षा द्वयोर्विदेहेषु मोक्षः,
चन्द्रावतंसकः, प्रदीपाभिग्रहः, देवत्वं, दीक्षामहिमा, अहेतुद्वादशकं, (गाथा ५४) उत्तरकरणाद्यर्थः,सुदर्शनकथा ४०९ भिभवकायोत्सर्गकरणं, नागदत्तस्य प्रमादः, देवी, जय. आकारपोडकं (गाथा ५५)
४१३ विजयौ, अनन्तकेवली, जयस्य दीक्षा, कायोत्सर्गप्रमाणं ४२३ ||1|| ॥२२॥ For Private And Personal
m
४१०
manaPHIRIHARI