________________
Shri
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥ २१ ॥
Jain Aradhana Kendra
मनोरमा पत्नी, कपिलाया रक्षा, अभयोपहासः, रमणप्रति - ज्ञा, अन्तःपुरे आनयनं, अक्षोभः पूत्कारः, वध्याज्ञा, मनोरमाकायोत्सर्गः, शूलायाः स्वर्णकमलता, नृपक्षामणं, अभयाया मरणं, कुसुमपुरे पण्डिता, देवदत्तागृहे प्रवेशनं, अक्षोभः, व्यन्तर्युपद्रवः, केवलं, नामादिभिश्चतुर्विधा जिनाः, गाथा (४३-४४ ) | ईश्वरराजकथा, राजकुले ईश्वरराजः, पार्श्वजिनदर्शनं, मूर्च्छा, जातिस्मरणं, दत्तः कुष्ठीः चारण श्रमणोपदेशः, गुणसागरकेवलिपृच्छा, सम्यक्त्वमहिमा, कर्माविचलता, कुकुटः, ईश्वरजन्मनि बोधिः, रोगापगमः, कुर्कुटेश्वरचैत्यं, सर्व गमनं पूजनश्च,
अधिकारस्तवनीयाः, (गाथा ४५-४७)
सिद्धप्रतिमापूजासिद्धिः
मरुदेवाप्रबन्धः, पुरिमताले केवलं, चक्री, गमनं, मरुदेवा
www.kobatirth.org
३७५
सिद्धि:, देवपूजा, प्रभुदेशना, पुण्डरीकादीनां दीक्षादिः, अष्टापदे मोक्षः, चितामूर्तिस्तूपकरणं, द्रव्याईदादिवन्दनं, उज्जयन्तगाथा पाठसिद्धिः, चत्तारिअट्टप्रकरणं, सुरप्रशंसादि, औचित्यसिद्धिः
मथुराक्षपककथा, कुसुमपुरे दृढरथः, अनित्यताज्ञानं, दीक्षा, मथुरायामागमः, देवीप्रार्थना, सुमेरुवन्दनेच्छा, स्तूपविनिर्माणं, सुदर्शनक्षपकः, प्रार्थना, अनुचितज्ञता, स्तूपविवादः, श्वेतपताका, शासनजयः,
Acharya Shri Kailuri Gyanmandir
अधिकारेषु प्रमाणनिर्देशः, वैयावृत्य सूत्रस्य पाठनैयत्यं, देवसाक्षिता, आचरणानिषेधे जिनाशातना, उज्जयन्तादीनां श्रुतमत्वं ( गाथा ४९)
३७८ | शक्रस्तवान्ते द्रव्यार्हद्वंदनं, ३७९ जीतसिद्धिः
आचरणाबहुमानः, (गाथा ५० )
For Private And Personal
३८६
३९१
३९१
३९२
३९३
बृहद् विषयानुक्रमः
॥ २१ ॥