________________
Shri
श्रीदे० चैत्य० श्रीधर्म० संघा - चारविधौ
॥ २५ ॥
Aradhana Kendra
लाषा, अमितवाहनजिनात् श्रवणं, विमानस्खलनं, वामकराक्रमणं, करुणा, नाटयं, रज्जुगुप्तशंखिके, सर्वगुप्तमुनिः, द्वात्रिंशत्कल्याणतपः, धृतिधरप्रतिलाभनं, आचामाम्लवर्द्धमानतपः, ब्रह्मलोके देवः, निर्वाणगामिनौ, पौषधः, पारापतागमः, श्येनशिक्षा, श्येनप्रार्थनादि, स्वमांसार्पणं,
अर्हद्वंद नादेमंगलत्वे श्रीविजयनृप
कथा
परम्परायां मृगावतीदृष्टान्तः नैषेधिक्यां भुवनमल्लकथा प्रणामे विजयदेवकथा
www.kobatirth.org
मन्त्रिवचः, देवप्रादुर्भावः, प्रशंसा सहनं, पक्षी, देवपूर्वभवः, सागरदत्त विजयसेने, धनप्रभनन्दनौ, रत्नार्थे युद्धं श्येनपारापतौ, सुभगायां अपराजिताऽनन्तवीर्यौ, अष्टापदे सुरूपः, देवः, जातिस्मरणं, भवनपतिषु, घनरथागमः, प्रव्रज्या, जिनत्वं, सिंहनिक्रीडिततपः, सर्वार्थे, शांतिजिनः ४६२ इति श्रीसंघाचारविधेर्वृहद्विषयानुक्रमः
श्रीसंघाचारदष्टान्ताः
1114
फलबलिनैवेद्यपूजायां मृगब्राह्मण
पत्रांकः ५
दृष्टान्तः
१६
हरिकूट पर्वतसम्बन्धः ३६ नमिविनमिदृष्टान्तः ५५ | प्रातिहार्ये देवदत्तकथा
Acharya Shri Kaila E.
For Private And Personal
सिद्धावस्थायां सुमतिकथा त्रिदिग्निरीक्षण विरतौ गान्धार
श्रावककथा
६८
८५
९१ गमनागमनालोचने पुष्कलीश्रावक
१०० कथा
११०
११५
१२३
ri Gyanmandir
क्रमदृष्टान्ताः
।। २५ ।।