________________
Shri Man Aradhana Kendra
मुनिः सुचिरं परिपालितनिरतिचारचारित्रः । निष्ठापिताष्टकम्र्मा स्थानकमपुनर्भवं प्राप ।। ८६ ।। विहितयथाविधगृहमेधिधर्मकः श्रीपतिः पुनः श्रेष्ठी । अभ्यगमत् प्रथमदिवं क्रमागमिष्यति ततः स शिवम् ||८७|| क्षुद्रोपद्रव विद्रवेहित फलान्याकर्ण्य भूमीभृतः, श्रीषेणस्य जिनानिति प्रणमतः स श्रीपतिश्रेष्ठिनः । द्विः पंचाभिगमादिशुद्ध विधिना श्री अर्हतां वंदने, सर्वत्राभ्युदयप्रदायिनि जना ! यत्नं कुरुध्वं सदा ||८८ ।। इति अभिगमपंचके श्रीषेणनरेन्द्रश्रीपतिश्रेष्ठिकथा || सिद्धान्तोदधितोऽधिगम्य मुगुरोः श्रुत्वा सदाम्नायतोऽविच्छिन्नागतसत्क्रियाक्रमविधेः सम्यक् समासाद्य च। संघाचारविधौ हि चैत्यनमनाख्याद्याधिकारेऽर्हतां, चैत्यादिप्रविवेशवर्णनपरः प्रस्ताव आद्यः स्मृतः ||१|| इति श्रीदेवेन्द्रसूरिशिष्य महोपाध्यायश्रीधर्म कीर्तिसमुत्कीर्तिते श्रीसङ्घाचारनानि चैत्यवंदनादिविवरणे चैत्यवंदनाभिधानप्रथमाधिकारे चैत्यप्रवेशादिविधिवर्णनो नाम प्रथमः प्रस्तावः समर्थितः ॥
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥१५९॥
www.kobatirth.org
Acharya Shri Kailashauri Gyanmandir
ॐ नमः प्राववनिकेभ्यः । प्ररूपितमभिगमपंचकमिति द्वितीयं द्वारं तत्प्ररूपणेन च प्रदर्शितो जिनभुवनादिप्रवेशविधिः, संप्रति चैत्यवंदनाकरण विधिरुच्यते, तत्र यैर्यदिकसंस्थैचैत्यवंदना विधेया तत्प्रतिपादनाय तृतीयं 'तिदिसी' ति द्वारं गाथापूर्वार्द्धनाहवंदति जिणे दाहिणदिसिट्टिया पुरिस वामदिसि नारी ।
चंदंते- स्तुवंति प्रणमंति च जिनान्- जिनप्रतिमाः दक्षिणदिशि- मूलबिंबदक्षिणदिग्भागस्थिताः पुरुषाः, पुरुषप्रधानत्वात् धर्मस्य, तथा वामदिशि- मूल बिंबवामदिग्भागे स्थिता नाय, वंदते जिनानित्यत्रापि योज्यमिति नैसर्गिको विधिः । विधिप्रधानमेव च
For Private And Personal
चैत्यवन्द
नदिशा
।। १५९ ।।