________________
Shi
l an Aradhana Kendra
www.kobatirth.org
Acharya Shri Kali
f auri Gyarmandir
श्रीदे. चैत्यश्रीधर्म संघाचारविधी ॥१५॥
पुंडरीकेण लक्ष्यमाणः सुदरतोऽपि जनैः। सुरसिंधुसलिलनिर्मलचलचामरवीज्यमानतनुः ॥६५॥ उन्नमितदक्षिणकरैर्मगधगणैः श्रीपतिश्रीपठ्यमानरिपुविजयः। परितः प्रसृमरहरिकरिस्थभटसंकटितनृपमार्गः ॥ ७० !! मधुमधुरस्वरसुंदरगायनजनगीयमानकीर्तिभरः। [षेणवृत्तम् श्रीषेणनराधीशो युगादिदेवस्य चैत्यमगात् ॥ ७१ ॥ चतुर्भिः कलापकं ।। वीक्ष्य जिनबिंबमुन्मुच्य चामरच्छनखड्गमुकुटगजान् । श्रद्धालुसारपरिकरसहितो विहितोत्तरासंगः ॥७२।। विधिना जिनसदनांतः प्रविश्य संपूज्य भगवतः प्रतिमाम् । एकाग्रमना नृपतिदेवानमिवंदते यावत् ।।७३|| श्रावकवेषास्तावत् केपि नरास्तत्र कथमपि समेत्य । अकृपाः कृपाणिकाया घातं राजानममि मुमुचुः 1७४॥ विधिशुद्धचैत्यवंदनविधानतत्परनरेन्द्रवासनया। रंजितमनसा शासनदेव्या ते स्तंभिताः सर्वे ॥७५॥ अथ किमिदं किमिदमिति प्रभणंस्तत्रागमजनः सर्वः। नृपतिरपि वलद्ग्रीवस्तथास्थितांस्तानिरीक्षिष्ट ॥७६।। अभयप्रदानपूर्व नृपपृष्टस्तेऽभणन् यथा देव !। भवतो घाताय वयं प्रहिता विक्रमनरेंद्रेण ॥७७॥ धिक् कथमदयं त्वां नृपतिलक! निहंतुं समुद्यताः पापाः। इति सन्मनमः सर्वे ते द्रुतमुत्तंभिता देव्या |७८॥ अथ नृपतिरप्रदर्शितबदनविकारः स्वधाममागत्य । तानानाय्य यथोचितकृतसत्कारान् विसृज्य ततः ॥७२॥ दध्यावभिमरतस्करविषधरजलमलादिरोधाद्यैः। बह्वन्तं कैरतं न नीयते जीवितं यावत् ॥८॥ तावद् विमुक्तसंगैरङ्गीकृतचरणगुणगणैभव्यैः। सज्ज्ञानाधिगमपरस्तुर्यपुमर्थाय यतितव्यम् ।।८।। इति चिंतयतो नृपतेः मत्वरमुद्यानपालका एत्य । श्रीभुवनभानुसुगुरोरागमनमचीकथन्नुचैः ।।८२॥ श्रुत्वेति नृपस्तेभ्यो दचा दानं सुतादिपरिकलितः । गत्वा नत्वा च गुरून् अभृणोदिति देशनां सम्यक् ।।८३॥ “यावन जरा न रुजा न विघ्नसंघो न चेन्द्रिये हानिः । तावदलममलमतिना स्वहितकृतावुद्यमः कार्यः।।८४॥"इत्याकर्ण्य सकर्णः क्षितिपः पुत्रं सुलोचनं राज्ये । कृत्वा जगृहे दी पार्श्वे श्रीभुवनभानुगुरोः॥८५|| श्रीषेण-D॥१५८।।
For Private And Personal