________________
Shri Mah
श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ
॥१५७॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भवतः पुनर्मोक्षः ।। ५१ ।। आकाशवाचमुच्चैः श्रुत्वेति स्वपुरगमनशरणोऽसौ । अनमिलपमपि विहितोऽस्ति तव रिपुमंत्र सामंतैः | ॥५२॥ श्रुत्वैवं श्रीषेणः प्रमोदमदमेदुरो मनसि दध्यौ । श्रीपतिसुचरितरंजितसुपर्वविलसितमिदमवश्यम् ||५३|| सरभसताडितजय| मेरिशब्दसंनिहितसकलबल कलितः । अथ निकटमेत्यसुभटैरभाणयन्नृपतिरिति शत्रुम् ||५४ || भो भो नरेन्द्र । पूर्वं मदोर्जितं गर्जितं | प्रहरणाय । अवसर्पतस्तु सांप्रतमहो तव श्मश्रुधारित्वम् ||५५|| द्विरसन इव निजमंदिरदरीं प्रवेक्ष्यति कथं भवान् भूप ! । श्रीश्रीषेणनरेन्द्रानुधाविनि प्रबल मंत्रबले ।। ५६ ।। रुदतो हसतोऽपि तव प्राघूर्णक एष तावदायातः । हसतैव ततो भवता समयोचितमस्य कर्त्तव्यम् ||२७|| भग्नोऽपि श्वाऽपि करोति दशननिष्कर्षणं ततोऽपि त्वम् । सहसा नश्वन्नूनं न्यूनत्वं स्वस्य दर्शयसि ॥ ५८ ॥ श्रुत्वेति विक्रमनृपः कोपवशादवगणय्य कारणिकान् । श्रीषेणमभ्यषेण यदतुलोत्साहः स्वचलकलितः ।। ५९ ।। तत उभयोरपि बलयोरग्रानीकं समारभत योद्धुम् । हरिकरिमुख्यासुमतां श्रीषेणो वीक्ष्य संहारम् || ६० || गुरुकरुणारसरंजितहृदयः सदयं जगाद रिपुमेवम् । ननु त किमेभिः क्षुद्रजंतुभिर्बहुरपि निहतैः ॥ ६१ ॥ उर्ध्वभव त्वमाशु क्षणं पुरो मम कृपाणमादाय । येन झटित्यपि भवतो हरामि दोर्दण्डकंडूतिम् || ६२|| एवं निशम्य कोपारुणेक्षणो विक्रमः कृपाणकरः । भ्रुवि समरस्य नियुद्धश्रद्धालुखातरद्यानात् ||६३|| उत्तीर्य सपदि यानात् परिमंडितमंडलाग्रहस्ताग्रः। रणभुत्र मलमलमकृत श्रीषेणोऽपि क्षमानाथः ॥ ६४ ॥ तौ जात्यताम्रचूडाविव नृपचूडामणी नियुद्धेन । विस्मयमुपजनयंतौ युयुधाते सुचिरमन्योऽन्यम् ||३५|| अथ दक्षतया श्रीषेणनरपतिर्विक्रमध्वजनरेन्द्रम् | लघुहस्ततया सुदृढं बबंध निजकोत्तरीयेण ॥ ६६ ॥ स्वाज्ञाकरणप्रवणं कृत्वा मुक्त्वा च विक्रममहीशम् । श्रीषेणनृपः क्रमशो महाविभूत्या स्वपुरमागात् ||६७|| अन्येद्युः प्रातः कृतमञ्जनकस्फारसारशृंगारः । उद्धुरकंधरसिंधुरमधिरूढः प्रौढमरपुण्यः ॥ ६८॥ उदंड
For Private And Personal
श्रीपतिश्रीपेणवृत्तम्
।। १५७ ।।