SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Ka u ri Gyanmandir श्रीपतिश्रीषेणवृत्तम् श्रीदे चैत्य श्री धर्म संघाचारविधौ ॥१५६॥ गईस्त्र ॥३५॥ सर्वः पूर्वकृतानां स्वकर्मणां फलविशेषमिह लभते । इतरो निमित्तमात्र सर्वत्र भवेत्ततो भद्र! ॥ ३६ ॥ मा कुरु खेदं मा गच्छ दीनता मा ब्रज क्वचित् कोपम् । जिनसिद्धसाधुधर्मान् कुरु शरणं त्रिभुवनशरण्यान् ॥३७ ।। क्षुद्रोपद्रवविद्वकरणं शरणं समस्तसिद्धीनाम् । स्मर पंचनमस्कारं सर्वापसारविसारम् । ॥३८॥ इत्यमुनाऽसौ विजयः समाधिमासादितः सरन् मनसि । |पंचपरमेष्ठिमंत्रं मृत्वा प्रथमा दिवं प्राप ।। ३९ ।। यत:-"हिंसावाननृतप्रियः परधनाहर्ता परस्त्रीरतः, किंचान्येष्वपि | लोकगर्हिनमहापापेषु गाढोद्यतः। मंत्रेशं स यदि स्मरेदविरतं प्राणात्यये सर्वथा, दुष्कर्मार्जितदुर्गदुर्गतिरपि| स्वर्गीभवेन् मानवः ॥४०॥ उत्पादानंतरविलसदवधिविदितात्मपूर्वभवचरितः । बहुपरिकरपरिकरितः स्वर्गादवतीय भूपीठम् |॥४१॥ पूर्व भवकथनपूर्व महात्मनोऽमुष्य पदयुगं नत्वा । आर्पयदंगदमेतद्विजयसुरः स त्वहं भूपः॥४२॥ किंचाभिगमादिकविधियुतजिनवंदनकमुख्यमुकृतवशात् । भविताऽयमग्रजन्मनि सुदृढप्रेमा परिवृढो मे ॥४३।। इत्येनमेनसां ध्वंसकारकं नायकं कृतोपकृतिम् । बहुशः संवेशवशादिह चैत्य वंदे स्तुवे सेवे ॥४४॥ पूर्वभवोद्भववरात् कटके भवतोऽशिवं मया विदधे । हत्वा कपोलपालौ चपेटयाऽचेतनस्त्वं च ॥ ४५ ।। स्मरणादेतस्य पुनर्भवतः सैन्यं भवान् कृतः सुस्थः । इत्युक्त्वा विजयसुरः सहसा यावत्तिरोऽधत्त ॥४६॥ विज्ञप्तं गुप्त नरैस्तावन्नृपतेः पुरो यथा नाथ! | अद्य यदि देवपादाः ससैन्यमायाति परसैन्ये ॥४७॥ भवति भवतस्तदानी लक्ष्मीरखिलापि शात्रवी नूनम् । यद्विक्रमध्वजोऽयं नरपतिरप्रतिमपृतनोऽपि ॥४८॥ रे रे हताश! नरनायकाधम ! स्वपुरमद्य गच्छ त्वं । स्थगयित्वा कौँ नूनमूनपुण्योऽन्यथा नासि ॥४९।। यदिह दिनद्वयमध्ये श्रीपेणः क्षितिपतिः समागंता । आदास्यते स राज्यं प्राज्यं सप्तांगमङ्ग! तव ।। ५०॥ साटोपकोपकलितः कदर्थयिष्यति भृशं भवंतं च । विशतः पातालेपि न भविता CARLIAMERIDABAITHANIDHINILIAMARISHABHAIRITE Im himilMIRAL LINE ॥१५६॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy