________________
Shri Mahavir
श्रीदे० चैत्य० श्री.
धर्म० संघा चारविधौ
।। १५५।।
thana Kendra
www.kobatirth.org
विगतचित्तः । इयतः स्मरामि परतः सर्वं भवतां विदितमेव || १८ || किंतु मयीवैतस्मिन् कटकजनेऽप्युपकुरुष्व सत्करुण! । श्रेष्ठीति नृपतिभणितोऽस्मरदमरं पूर्वसांगतिकम् ||१९|| सोऽप्यागत्य द्रुतमत्र नृपबले सकलमशिवमवजहे । प्रकटीकृतनिजरूपः प्रणनाम च श्रेष्ठिनं मुदितः ||२०|| अथ तुष्टो मंत्रिजनो विसिष्मये राजकं जनो हृष्टः । सर्वैरपि सैन्यजनैः प्रशंसितः श्रीपतिः स बहु ||२१|| विस्मयरसपरिपूरितहृदयो राजा जगाद हे देव ! । श्रेष्ठिवरिष्ठेन समं भवतामिह को नु संबंध ः १ || २२|| स प्राह नरेन्द्र ! पुरा हेमपुरे समभवद् विजयनामा । वामात्मा सर्वेपां मलिम्लुचः सोऽन्यदा स्वपुरात् ||२३|| आगत्य भवनगरे रजनौ धननामविभविनो भवनात् । आदाय बहु द्रविणं त्वरितपदं निर्गतो यावत् ||२४|| तावदवितर्कितागतभवदीयारक्षकैरसौ ददृशे । नीत्वा प्रलपनलमथ तवाज्ञया वध्यवसुधायाम् ||२५|| क्षिप्तो विडम्ब्य बहुधा कृतांतरसनासमानशूलायाम् । अत्रांतरे समुज्ज्वलवेषेण विराजमानतनुः | ||२६|| अल्पमदर्घाभरणो गृहीतपूजोपचारसंभारः । मक्तिभरभ्राजितपुत्रमित्रकलत्रपरिवारः ॥ २७ ॥ पितृवनसमीपदेशे बहुवापीकूपकुसुमफलरम्ये । स्वारामे चैत्यगृहे समागमच्छ्रीपति श्रेष्ठी ||२८|| त्यक्त्वा सचित्तवस्तून्यमुक्तमुद्राद्यचित्तवस्तुगणः । वैकक्ष्यमेकशाटकमाधाय कृतांजलिमौलौ ।।२९ । एकाग्रमनाः सम्यक् पंचविधाभिगममिति विनिर्माय । प्रमणामो जिनेभ्यश्चैत्यगृहांतविवेश मुदा ||३०|| निर्माल्यादिकमुत्तार्य वर्य कुसुमैजिनेन्द्र मर्चित्वा । परिपूर्णचैत्यवंदन विधिना देवांश्च वंदित्वा ॥ ३१॥ यावभिरगाचैत्यात् कंठस्थितजीवितेन विजयेन । तावदयाचि श्रेष्ठी गाढं तृषितेन जलपानम् ||३२|| तदनु स चौरः क्रूरोऽप्यगण्यकारुण्यनीरनीरधिना । एतेन महामनसा द्रुतमुदकं पाययामासे || ३३ || भणितच भद्र ! गुखदं संप्रति परलोकसंचलं लाहि । मधुमांसरजनिभोजनमदिरापानाद्यधं निंद ॥ ३४ ॥ जीववधानृतभाषणपरधनहरणान्यदारसुरतानि । वचनमनस्तनुविहितं स्वदुष्कृतं विजय !
Acharya Shri Kailash Gyanmandir
For Private And Personal
श्रीपति श्रीपेणवृत्तम्
।। १५५ ।।