________________
Shri Mahavih Aradhana Kendra
श्रीदे चैत्य० श्री
धर्म० संवा चारविधौ
॥१५४॥
•
www.kobatirth.org
Acharya Shri Kailashauri Gyanmandir
चैवम् - सकलरसालंकारे भरतक्षेत्रेऽस्ति सुकविशास्त्र इव । सद्वृत्तं सुयतिगणं बह्नर्थयुतं वसंतपुरम् ॥ १ ॥ तत्राभवदवनिधवः श्रीषेणः स्फुरदुरुमतापरविः । जिनराजवंदनाभिगमकरणविधिसेवनप्रगुणः ||२|| तस्याजनि जिनवचनैककौशलः क्षितिपतेः परं मित्रम् | प्रवरश्रियां निवासः श्रीद इव श्रीपतिः श्रेष्ठी || ३ || विहितप्रभातकृत्यः श्रीषेणनरेश्वरोऽन्यदाऽऽस्थाने । उद्भटभटवादभटौघसंकटे यावदास्ते स्म ||४|| तावद् धूलिधूसरचरणेन स्वेदसाईसिचयेन । आगत्यैकेन द्रुतमिति विज्ञप्तश्वरनरेण ||५|| देव ! त्रिविक्रम इवोरुविक्रमो विक्रमध्वजो राजा । रणरसिकमनास्त्वां प्रति संप्रत्यत्रापतन्नस्ति ।। ६ ।। इति चरवचनं श्रुत्वा ललाटतटघटितभृकुटिरवनिपतिः । किंकरगणेन सहसा रणभेरीं ताडयामास ||७|| तच्छब्दा कर्णनझगितिमिलित चतुरङ्गसैन्यपरिक|रितः । श्रीपतिसहितः क्षितिपतिरभिषेणयति स्म तं शीघ्रम् ||८|| अविलंवितप्रयाणैः कतिमिरपि प्राप यावदटवीं सः । तावदखण्डितधारासाराधाराधरा ववृषुः || ९ || अवहन् सरितो वाहा वाहा इव वेगिनो घननृपस्य । ग्रंथा इव निष्टीका अभवंच सुदुर्गमा मार्गाः ॥ १०॥ तदनुच नृपः स्वशिबिरावासान्निरुपद्रवे कचिदेशे । विक्रमनृपोऽपि कुत्राप्यरण्यशैले स्थितिमधत्त ॥ ११ ॥ अवहत विधिललितवशाच्छ्रीषेण नृपस्य सकलसैन्येऽपि । अत्यंतमशिवमभवत् ततो श्रियंतेऽश्वगजवृषभाः | १२|| रोरुदति पामरनरा विलापमातन्वते वणिग्वर्गाः । विषसाद मन्त्रिमंडलमजनि महीजानिरपि दुःस्थः || १३|| नृपवेश्मन्यथ हाहारखविरसप्रलपितध्वनिं श्रुत्वा । द्रागागुर्लघुमचित्र श्री१तिसामंतमुख्य जनाः ॥ १४॥ मूर्च्छामीलितनयनं वीक्ष्य नृपं विगतचेतनं श्रेष्ठी । स्वगृहादानीय बबंध नृपभुजे रत्नकेयूरम् ||१५|| तन्माहात्म्यादुमिलिताचियुगलः सचेतनः क्षितिपः। श्रीपतिपृष्टः प्रोचे निजकं वैधुर्यवृत्तांतम् ॥ १६ ॥ श्रेष्टिवर ! वेत्रिसुभटास्खलितः कश्चिन्नरः समेत्याये। उत्कटचपेटया मां कपोलफल के प्रणिजघान ||१७|| अपि खड्गव्यग्रकरस्ततोऽभवं मूच्छितो
For Private And Personal
श्रीपति श्रीपेणवृत्तम्
।। १५४ ।।