________________
Shri Mal
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalu
s uri Gyanmandir
| पंचविधा
भिगमः
श्रीदे चैत्य श्रीधर्म०संघा चारविधौ ॥१५३॥
जलिमात्रभ्रमणसूचनपरं, न च पुरुषैः सर्वसाम्याथै, न च तथास्थितस्यैव सूत्रोचारख्यापनपरं, अन्यत्रापि नृपादिविज्ञापनादावप्यादौ तथा भणनादित्याद्युक्तप्राय, परिभाव्यमत्रागमाद्यविरोधि, वृद्धसंप्रदायात्तु संप्रति स्त्रीणां वस्त्रत्रयं विना देवार्चा कतुं न कल्पते, | तथा अन्यैरप्युक्तं-'न कंचुकं विना कार्या, देवार्चा स्त्रीजनेन च' इति ४, अंजलिबंधश्च कार्यः शिरसि-मस्तके जिने दृष्टे-जिनविंबदर्शने सति इति गाथार्थः ॥ १७॥ __ इय पंचविहाभिगमो अहवा मुञ्चंति रायचिह्वाइं । खग्गं छत्तोवाणह मउहं चमरे अ पंचमए ॥२१॥
इति-पूर्वोक्तप्रकारेण पंचप्रकारोऽभिगमो भवति, उक्तं च श्रीपंचमाणे-"पंचविहेण अमिगमेणं अभिगच्छद, तंजहा-सच्चिताणं दवाणं विउसरणयाए १ अचित्ताणं दब्याणं अविउसरणयाए २ एगसाडएणं उत्तरासङ्गकरणेणं ३ चखुप्फासे अंजलि| पग्गहेण ४ मणसो एगत्तीभावकरणेण ५" क्वचित्तु 'अचित्ताणं दवाणं विउसरणयाए'त्ति पाठः, तत्राचित्तानां-छत्रादीनां | व्यवसरणेन, व्युत्सर्जनेन इत्यर्थः, अन्यत्राप्युक्तम्-'पुष्फतंबोलमाईणि, सचित्ताणि विवजए। छत्तवाहणमाईणि, अचित्ताणि तहेव य ॥१॥"त्ति । एतदर्थप्रतिपादनार्थमाह-'अहवे'त्यादि, यद्वा यो महर्द्धिको-राजादिश्चैत्यं प्रविशति स पंचविधाभिगमसमये राजचिहान्यपि मुंचतीत्यत आह-अहवेत्यादि, अथवा विकल्पांतरसूचको, न केवलं सचित्तान्येव द्रव्याणि मुच्यते, किं तर्हि ?, अचित्तान्यपि द्रव्याणि मुच्यते-दीक्रियते, कानि?-राजचिह्नानि-राजलक्षणानि, तान्येबाह-खड्ग:-कृपाणः १ छत्रे-आतपत्रः २ उपानहौ-पादुके ३ मुकुटं-किरीटः ४ चामरा-बालव्यजनानि पंचमकाः ५ इति, तथा च सिद्धांत:--अवहट्टु रायककुहाई पंच वररायकहभूयाई । खग्गं छत्तोवाणह मउडं तह चामराओ य ॥१॥त्ति । श्रीषेणनृपतिश्रीपतिश्रेष्टिकथा
॥१५३॥
For Private And Personal