SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri a n Aradhana Kendra www.kobatirth.org Acharya Shri Ka r suri Gyanmandir श्रीदे. चैत्यवन्दनदिशा man धर्म० संघाचारविधौ ॥१६॥ विधीयमानं सर्वमपि चैत्यवंदनवंदनकादिधर्मानुष्ठानं महाफलं भवेद् , अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनर्थमपि | जनयेत् , आह च-"धर्मानुष्ठानवैतथ्यात् , प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधा ॥१॥"दिति, अत | एवाविधिनाऽस्य विधाने सातिचारत्वात् प्रायश्चित्तमप्युक्तमागमे, तथा च महानिशीथसप्तमाध्ययनसूत्रं 'अविहीए चेइयाई वंदिजा तस्स णं पायच्छित्तं उवइसिज, जओ अविहीए चेइयाई वंदमाणो अन्नेसिं असद्धं जणेइ इइ काऊणं" इदमेव चावतथ्येन | विशुद्धधर्मानुष्ठानकरणं श्रद्धालोर्लक्षणं, तथा-विहिसारं चित्र सेवइ (सिद्धान्ता) सत्तिमं अणुट्ठाणं । दवाइदोसनिहओवि पक्खवायं वहइ तंमि ॥१शाति, ललितविस्तरायामप्युक्तं-'एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकहेरिः, | अंगीकृता लोकोत्तरप्रवृत्तिः, समासादिता धर्मचारितेति, अतोऽन्यथा विपर्ययः, आलोचनीयमिदं सूक्ष्मधियामेव, शास्त्रोक्तमुपदेशमुल्लंध्य पुरुषमात्रप्रवृत्तोऽपरो न हितायुपायः स्यात्' ननु तर्हि चैत्यवंदनादिविधरपवादो गतानुगतिकरूपः स्यात् , नैवं, यत उक्तं 'अपवादोऽपि सूत्रानाबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्या शुभः शुभानुबंधी महासवासेवित उत्सर्गभेद एव । | उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुत्वात् , यदागमः-उन्नयमविक्ख निन्नस्स पसिद्धी उन्नयस्स निन्न । इय अनुनाविक्खा | उस्सग्गववाय दो तुल्ला ॥१॥ अत एवोक्तं-"अविहिकया वरमकयं असूयवयणं भगति समयन्नू । पायच्छित्तं अकए गुरुयं वितहे कए लहुयं ॥१॥" न पुनः सूत्र एव बाधया, गुरुलाघवचिन्ताऽभावेन, तद्धि परमगुरुलाघवकारिक्षुद्रसञ्चाविजृमितं संसारश्रोतसि कुशकाशावलंबनप्रायमहितमिति भाव्यं सर्वथा, निरूपणीयं प्रवचनगाभीयं,यतितव्यं उत्तमनिदर्शनेविति श्रेयोमार्गः" ।। श्रीदत्ता कथा पुनरेवं ॥१६॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy