________________
Shri
a
n Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
r suri Gyanmandir
श्रीदे.
चैत्यवन्दनदिशा
man
धर्म० संघाचारविधौ ॥१६॥
विधीयमानं सर्वमपि चैत्यवंदनवंदनकादिधर्मानुष्ठानं महाफलं भवेद् , अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनर्थमपि | जनयेत् , आह च-"धर्मानुष्ठानवैतथ्यात् , प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधा ॥१॥"दिति, अत | एवाविधिनाऽस्य विधाने सातिचारत्वात् प्रायश्चित्तमप्युक्तमागमे, तथा च महानिशीथसप्तमाध्ययनसूत्रं 'अविहीए चेइयाई वंदिजा तस्स णं पायच्छित्तं उवइसिज, जओ अविहीए चेइयाई वंदमाणो अन्नेसिं असद्धं जणेइ इइ काऊणं" इदमेव चावतथ्येन | विशुद्धधर्मानुष्ठानकरणं श्रद्धालोर्लक्षणं, तथा-विहिसारं चित्र सेवइ (सिद्धान्ता) सत्तिमं अणुट्ठाणं । दवाइदोसनिहओवि पक्खवायं
वहइ तंमि ॥१शाति, ललितविस्तरायामप्युक्तं-'एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकहेरिः, | अंगीकृता लोकोत्तरप्रवृत्तिः, समासादिता धर्मचारितेति, अतोऽन्यथा विपर्ययः, आलोचनीयमिदं सूक्ष्मधियामेव, शास्त्रोक्तमुपदेशमुल्लंध्य पुरुषमात्रप्रवृत्तोऽपरो न हितायुपायः स्यात्' ननु तर्हि चैत्यवंदनादिविधरपवादो गतानुगतिकरूपः स्यात् , नैवं, यत उक्तं 'अपवादोऽपि सूत्रानाबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्या शुभः शुभानुबंधी महासवासेवित उत्सर्गभेद एव । | उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुत्वात् , यदागमः-उन्नयमविक्ख निन्नस्स पसिद्धी उन्नयस्स निन्न । इय अनुनाविक्खा | उस्सग्गववाय दो तुल्ला ॥१॥ अत एवोक्तं-"अविहिकया वरमकयं असूयवयणं भगति समयन्नू । पायच्छित्तं अकए गुरुयं वितहे कए लहुयं ॥१॥" न पुनः सूत्र एव बाधया, गुरुलाघवचिन्ताऽभावेन, तद्धि परमगुरुलाघवकारिक्षुद्रसञ्चाविजृमितं संसारश्रोतसि कुशकाशावलंबनप्रायमहितमिति भाव्यं सर्वथा, निरूपणीयं प्रवचनगाभीयं,यतितव्यं उत्तमनिदर्शनेविति श्रेयोमार्गः" ।। श्रीदत्ता कथा पुनरेवं
॥१६॥
For Private And Personal