SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Man t radhana Kendra www.kobatirth.org Acharya Shri Ka l i Gyanmandir श्रीदे० animel नरवाहन चैत्यश्री धर्म० संघाचारविधौ ॥१५॥ SHRADDA me विधातार्थ सयोगिनो व्यग्रता मम नृपासीत् । नष्टारिषु निःशेष गतेषु नुस्यादयोगित्वम् ।।१४१॥" श्रुत्वैति नृपो मुदितोऽस्तोदिति भगवनिमे हताः स्थाने । अहिताहितजगदहिता भवता जगदेकवीरेण ॥१४२॥ गचाऽथ नृपः स्वगृहे राज्ये विन्यस्य सुतममोघरथम् । ससमाधानो दीक्षां सुधर्मगुरुसंनिधौ जगृहे ॥१४३|| विहितानशनविधानः सुप्रणिधामः सदोज्झितनिदानः । प्राप्ततृतीयकल्पे मुक्ति गंता तृतीयभवे ॥१४४ ॥ एवं निशम्य नरवाहनभूमिपालवृत्तं सुवृत्तंजनसंमदकारि हारि । श्रीजैनचैत्यसुमुनिप्रणिधानयत्नं, भव्याः ! कुरुध्वमचलीकृतयोगजाताः ॥१४५॥ इति नरवाहनराजवृत्तान्तम् । इत्युक्तं प्रणिधानत्रिकमिति दशमं त्रिकं । अथ श्रीतुं त्वरमाणः शिष्यः प्राह-अत्र तावद्भगवद्भिः पइ त्रिकाणि व्याख्यातानि, शेषाणां तु का वार्तेत्याशंकासमुद्धरणाय गाथाचतुर्थपादेनाइ सेसतियत्यो उ पयडुत्ति ॥ १९॥ शेषत्रिकाणां प्रदक्षिणात्रिकप्रणामत्रिकदिक्त्रयनिरीक्षणविरतित्रिकपदभूमिप्रमार्जनत्रिकलक्षणानां अर्थः पुनः प्रकटःसुगम एवेति भाप्ये नोक्तः, विवृतौ तु यथाप्रस्ताव भावित एवेति समाप्तानि दशापि त्रिकाणि । एषां चैवं करणफलं लघुभा-।। प्योक्तं-कम्माण मोहणीयं जं बलियं तीसठाणगनिबद्धं । तक्खवणट्टा एवं तिगदसग होइ नायवं ॥१॥ इय दहतियसंजुत्तं वंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो सो पावइ सासयं ठाणं ॥२॥" इति व्याख्यातं दशत्रिकाख्यं प्रथमद्वारं, अत्र च प्राक साधुश्रावकादिबहुसमानेत्यायुक्तं, तत्र चैत्यादि वंदितुकामः श्रावकः कथित् महर्द्धिको भवेत् श्रीषेणनृपादिवत् , कश्चित् सामान्यविभवः श्रीपतिश्रेष्टिवत् , तत्र यदि राजादिस्तदा 'सञ्चाए इड्डीए सहाए दित्तीए सबवलेणं सबपुरिसेणं' इत्यादिवचनात् Callian R ॥१५॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy