________________
Shri MalaysiAradhana Kendra
www.kobatirth.org
Acharya Shri
K
r suri Gyanmandir
नरवाहन
श्रीदे० चैत्य श्रीधर्म संघाचारविधी ॥१०॥
SonIMIMIMSHAHIRAISE
IMili IND
t
भानमपि भटमन्य यथेष्टमुट्टीकमानभूनमतिः। मादेवगदया पटु कुटकपालवत् कुट्टयामास । १२४ ॥ इति मे द्वेषगजेन्द्रो निरर्गलोऽतुच्छमत्सरोऽत्यर्थम् । मथ्नन् बलं यथेच्छं सुसाम्यतापरिधया पिपिणे ॥ १२५ ॥ अथ-मायाव्याघीं ग्रसितुमुत्थितां विकृतविकटकपटास्याम् । सरलत्वशल्यकीलिततालुजघनर्जुत चूर्याम् ॥ १२६ ॥ लोभस्तु खंडशः खण्डितोऽपि भूयो विबर्द्धयन्नुच्चैः । संतोषशंकुना कीलितो मया प्रेतवन्मंत्रः ॥१२७॥ एवं चरित्रमोहे त्रिकरणशुद्धित्रिशूलसंमिन्ने । मोहनरेंद्रोऽदौकिष्ट रागकेसरिसमारूडः ॥१२८॥ स्फुटमुत्कटविकटाटोपभीषणस्तप्तताम्रताम्राक्षः । पटु घटितललाटतटभ्रकुटिरसौ मामिति ततज॥१२९।। एोहि तिष्ठ तिष्ठात्र गछ गच्छाद्य मुंच मुश्चास्त्रम् । मा रे मुधा म्रियस्व म्रियस्व युध्यस्व युध्यस्व ॥ १३० ॥ श्रीचारित्रनरेन्द्रप्रहितमितः सूक्ष्मसंपरायाख्यम् । सरभमभंगुरमासाद्य सपदि तस्याम्यसार्षमहम् ॥१३१।। युद्ध्वा क्षणादहं सूक्ष्मसंपरायोग्रचरणचक्रेण । आरुष्य मोहमौलिं लघु लुलुबे कमलनालमिव ।।१३२।। मोहनृपं च विनष्टं दृष्ट्वाऽरिवलं विनायकं नश्यत् । तत्क्षतये क्षिप्रं क्षीणमोहसवमगममुन्प्लुत्य ।। १३३ ।। निद्राप्रचलाठ्ये अंधकारपद्यावथांतरे कृत्वा । सहसा प्रच्छन्नीभ्य तस्थिवत्तदारिवलमखिलम् ।। १३४॥ मुमुचे तदनु मयोल्काशतानि मुंचंति तडत्तडिति कुर्वन् । सुप्रणिधानवता शितकोटिसितध्यानशतकोटिः ॥१३५।। तेन च निर्दय तके झगिति युगपन्यदाहि तृणदाहम् । दर्शनचतुष्कविघ्नकपंचज्ञानावरणपंचत् ॥१३६।। भृयामश्चारिभटाः चारभटा अपि जगत्रयजयेऽथ। तत्तेजोऽपि निरीक्षितुमपि नालंभूष्णवोऽभवन् । १३७॥ रंधेषु केऽपि झंपामदुर्निकुंजेषु लिलियरे केऽपि । बुबडुरंबुनि केऽपि प्रविविशुरपरेग! गिरिदरिषु ॥१३८ तत्य जुरितरेऽस्त्राणि प्रामुंचनेकके तु वस्त्राणि । केपि मृतीभृयेवास्थुरवनिलुठिताः सुनिश्चेष्ट्यः ॥१३९।। तदनु च गगनेऽभ्रामं ध्यानांतरिकापटीमहं यावत् । तावन् केवललक्ष्म्या वत्रेऽवर्षन् सुमानि सुराः ॥१४०॥ इति वैरि-
HIND
alitieHIGIndi
a HIREGAMANANDHARIHANTERAPRATHI
LEARNAL
||१५०॥