SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri M a h Aradhana Kendra www.kobatirth.org s ari Gyanmandir नरवाहन वृत्तं श्रीदे चैत्य० श्रीधर्म संघाचारविधी ॥१४९॥ JaIAURWATIENTINIarism SHINHMIRIT Acharya Shri Khe संत्यक्तपुद्गलो मां शरणमशिश्रियत नाथतया ॥ १०७ ।। इति सपरिकर दर्शनमोहे वरमण्डलेशिनि विनष्टे । भयभीतमोहकटक पश्चात् किंचिदपचक्राम ॥ १०८ ॥ तीव्रविशुद्धाध्यबसायदंडपतिढौकितं समारोहम् । रथवरमपूर्वकरणं परबलपाणिप्रहागय ॥१०९|| बध्नाति तथा स्थिति स्थितिघातान् मयि विदधति हतरसांश्च रिपून् । गुणसंक्रमाद् गुणश्रेणिवर्णना प्रावृतत्तत्र ॥११॥ निजवीर्यापितमारोहमतुलमनिवृत्तिवादरसितेभम् । यावदरिहति कृते माममि चचले तावदहितबलम् ॥१११।। चतुरोऽप्रत्याख्यानान् प्रत्याख्यानान्वितान् महावीरान् । यावद्भेदं भेदं हन्मि विरतिनिशिततीरेमिः ॥११२।। मायायुद्धप्रवणाः खेचर्यस्तावदंतरा न्यपतन् । निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिनामानः ॥११३।। ताः सर्वतोऽधयंत्यः सद्धोधोवतनास्त्रकृतविफलाः । चिक्षिपुरिमात्र तदनु त्रयोदश प्रकृतयो नाम्नः ॥ ११४ ।। तिर्यग्दुर्गतिगत्यानुपूर्विका जातयश्चतस्रश्च । साधारण उद्योतस्तथाऽऽतपः स्थावर सूक्ष्मः ॥११५।। स्त्रीनररूपी वेदोऽथ धावितः प्रतिदहन्ननलशस्त्रः । दमधाराधरधारासारैरफलव्य सोऽपि हतः ।। ११६ ।। मुंचअथाक्षिविक्षेपलिप्तविशिखान् मृगेक्षणारूपी । वेदो व्यपाद्यत विरागतार्द्धचंद्रांतरास्तासु ॥११७ ।। शूरोऽसीति सहाना रतिररतिः प्रहरमेति च सशोका । अहह कथं मारयतीतिजुगुप्सा प्रापतत् समया ॥ ११८ ॥ अध्यारोप्य तथा ताः साधुसमाचारचक्रके भ्रमिताः । मुखरुधिरमुद्गिरंत्यः प्रत्यस्थि यथा च शशाक् ॥११९।। रेतिष्ट तिष्ठ निष्ठुर ! निहत्य दयितादि मे क यासीति । जल्पनिजकमजाननागात संकल्पयोनिरथ ॥१२०॥ निहतः सुदुस्तपस्तपःशक्त्याऽसौ निष्ठुरं जराभीरुः। घूर्णितविलोचनो भुवि पपात पुष्पायुधो झगिति ॥१२१॥ भेत्तुमथ तपःशक्तिं नृवेद्य उत्पाव्य विषयवशपरशुम् । निपतन् मदनोऽन्तरभूत सुशीलमुद्गरहतः कणशः ॥१२२।। ज्वलन इव संज्वलनथ युधे प्रधावन्नुदायुधः क्रोधः। निधनमधत्ताशु मया क्षांतिडवा(गदा)खंडितकरोटिः ॥ १२ ॥ ansmAHARASHARADAINTINA THAPARNINigam HIST ॥१४९॥ AIIASuman NIMAL MAINTENARISHIP GAICTION For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy