________________
Shri Mail
A radhana Kendra
www.kobatirth.org
Acharya Shri Ka
l
suri Gyanmandir
श्रीदे० । चैत्यश्री-H
नरवाहन
पतं
धर्म० संघाचारविधौ ॥१४८॥
त्तसंयतवने प्रमादचरात् । सत्वरमभ्यषिपेणद् भवचक्रव्यूहतो मोहः ॥९०॥ तत्राग्रिमधारायां तस्थुरनंतानुबंधिनो योधाः। वामे || दर्शनमोहश्चरित्रमोहस्तदपसव्ये ॥ ९१ ॥ पार्श्वत आयुर्नाम्नी वेद्यं गोत्रं च पृष्ठधारायाम् । अग्रारकेषु कामः सनोकषायो जगद्वीरः || ॥९२॥ पश्चिमपार्थारेषु यावरणीयांतरायसामंताः । भवचक्रसुदृढनाभौ मोहनरेन्द्रः प्रबलवीर्यः ॥९३॥ राजा-भगवन् ! भवता त्रिभुवनहितेन मोहस्य किमिति वैरमिह ? । गुरुः-शृणु नृप! ममास्य यद्वैरकारणं सावधानमनाः॥९४॥ पूर्व दत्त्वाऽनेकासुखानि चरमांगतामहास्त्रेण | अवधिषमस्य सुरायुर्नरकायुस्तिर्यगायूंषि ॥ ९५ ॥राजा-ततः ततः, गुरुः-मोहनृपविजयटकासु वाद्यमानासु विविधविकथासु। समरभरायोच्छलितो विषयादिभटौघतुमुलरवः ॥९६॥ किमिदमहमिति हि विमृशन्नुपयोगचरेण सर्वमज्ञायि । तदनु द्रुतं व्यरचयं तत्क्षपकश्रेणिसुव्यूहम् ॥९७ ॥ तत्र चरित्र नरेन्द्रो मध्ये तद्दक्षिणेऽस्य वरपुत्रः। तस्थौ दशसुमटयुतो यतिधर्माख्यो महारथिकः ॥९८॥ वामे तु सप्तदशभटयुतोऽतिरथिकश्च संयमो नामा । अन्तर्महावताख्याः प्रोस्फुरदुरुतेजसो रथिकाः ।।९९।। संतोषमहावीरो बाह्याभ्यंतरतपश्चरणयोधः। चरणसुभटसप्ततिरेकतोऽन्यतरेऽन्यसप्ततिका ॥१००। शीलांगाष्टादशसहस्रसंख्याः पदातयस्तदनु । शुभभावसचिववचनादारोहमहमप्रमत्ताश्वम्।।१०१।। निजचित्तवृत्तिसत्रे ध्यानाहतपरशुशोधितक्षेत्रे । स्वाध्यायभेरिवादनपूर्व प्राविशमथ रणाय ॥१०२।। पद्गः पदेन निषादेन निषादी च सादिना सादी । कुंताकुंति शराशरि युयुधाते ते बले सुचिरम् ।।१०३॥ दुष्टाभिसंधितुरगा डुढौकिरे सांपरायिकाः म्लेच्छा । त्वरितं न्यपीपतं तान् विशुद्धियोगत्रिसेल्लहतान् ॥१०॥ सजीकृतबोधगुणाच्छ्तधर्माद् ज्ञानसर्वलोहेन । मुक्तेन हृतो हृदये पपात मिथ्यात्वमिल्लपतिः।।१०५।। तदनु प्रधावितो मिश्रजातिको मिश्रदृष्टिसामंतः। तत्चविनिश्चयखङ्गेन खंडशोऽकार्षमहमपि तम् ॥१०६॥ सम्यग्दर्शननृपतिः शिरसि हतस्तत्वरुचिरुचिरयष्ट्या ।
D
JAN
U ilmanit
AREILAAPA
॥१४८॥