________________
Shri Maite
Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandir
नरवाहनचे तत्त्वत्रयी
श्रीदे० चैत्य श्रीधर्म संघाचारविधी ॥१४४॥
iral
N
| सुबंभचेरा य । कयदुद्दमकरणदमा इसिणो सुइणो सया नेया ॥२३॥ यदाह व्यास:-"चित्तं क्षमादिभिः शुद्ध,बदनं सत्यभाषणैः। ब्रह्मचर्यादिमिः कायः,शुद्धो गंगां विनाऽप्यसौ ॥२४॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो, गंगाऽप्यस्य पराशुखी ॥२५॥ आह च-न शरीरमलत्यागात् , नरो भवति निर्मलः । मानसैस्तु मलैमुक्तो,भवत्येव हि निर्मलः॥२६॥ विषयेषु भृशं रागो, मानसं मलमुच्यते । विरागो हि पुनस्तेषु, निर्मलत्वमुदाहृतम् ॥२७॥ मृदो भारसहस्रेण,जलकुंभशतेन च । न | शुध्यंति दुराचाराः,स्वातास्तीर्थशतैरपि ॥२८|| आचारवस्त्रांतरगालितेन, सत्यप्रसन्नक्षमशीतलेन । ज्ञानांबुना स्नाति च यो हि नित्यं, | किं तस्य भूयात् सलिलेन कृत्यम् ? ॥ २९ ।। शुचिर्भूमिगतं तोयं, शुचिर्नारी पतिव्रता। शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः॥३०॥ शृंगारमदनोत्पादं,यस्मात् स्नानं प्रकीर्तितम् । तस्मात् स्नानं परित्यक्तं, नैष्ठिकैर्ब्रह्मचारिभिः॥३१॥ कामरागमदोन्मत्ता, ये च स्त्रीवशवर्तिनः। न ते जलेन शुध्यंति, स्नातास्तीर्थशतैरपि ॥३२।। स्नानमुद्वर्तनाभ्यंगौ, तांबूलं दंतधावनम् । गंधमाल्यं प्रदीपं | च, त्यति ब्रह्मचारिणः।।३३।। नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः,स बाह्याभ्यंतरः शुचिः॥३४॥ | यो लुब्धः पिशुनः क्रूरो, दांभिको विषयात्मकः । सर्वतीर्थेष्वपि स्नातः, पापाद्धि मलिनश्च सः ॥ ३५ ॥ ज्ञानजले ध्यानहदे, | रागद्वेषमलापहे । यः स्नाति मानसे तीर्थे, स गच्छति परां गतिम् ॥३६॥ सवत्थ सममणाणं धणसयणाइम ममत्तरहियाणं । नि| इंसियं रिसीणं अनिअयवित्तीइ परिभमणं ॥३७॥ यदाहुः परममुनयः-"अनिएअवासो समुआणचारिआ, अनायउंछं पयरिकया य । अप्पोवही कलहविवज्जणा य, विहारचरिआ इसिणं पसत्था ।। ३८॥" तथा-"पडिबंधो लहुअत्तं न जणुवयारो न देसविनाणं । नाणाईण अवुड्डी दोसा अविहारपक्खंमि ॥३९॥ किंच-"मासं च चउम्मासं परं पमाणं इहेगवासंमि । वीयं तइयं
PAINA-HIPARIRSINHINDI
।॥१४४॥