________________
Shri Mat
Aradhana Kendra
www.kobatirth.org
श्रीदे चैत्यश्रीधर्म संघा चारविधौ ॥१४५||
Acharya Shri Kafesi Gyanmandir च तर्हि मासं वासं च न वसिजा ॥४०॥" अन्येऽप्याहुः-"ग्रीष्महेमंतकान् मासानष्टौ भिक्षुः सदा चरेत् । दयार्थ सर्वभूतानां,
नरवाहनवर्षास्वेकत्र संबसेत् ॥४१॥ तथा मार्कडेऽपि-सर्वसंगपरित्यागो, ब्रह्मचर्यमकोपिता । जितेन्द्रियत्वमावासे, नैकस्मिन् वसतिश्चिरम् ॥४२॥ आरंभनियत्ताणं धम्मसरीरस्स रक्खणनिमित्तं । भिक्खोवजीवगत्तं पसंसि नणु महेसीणं ॥४३॥ यदुक्तं-'चरेन्माधुकरी वृत्तिमपि प्रांतकुलादपि । एकानं नव भुंजीत, बृहस्पतिसमादपि ।। ४४ ॥ अवधूतां च पूतां च, मूर्खाद्यैः परिनिंदिताम् । चरेन् माधुकरी वृत्ति, सर्वपापप्रणाशिनीम् ॥४५॥ अथ प्रयोगः-इय गुणजुत्ता अममत्तणेण भावमलसुद्धिहेऊओ । मुणिगो पसंसणिज्जा सुतित्थगमणाइयं व सया ॥४६।। यद् व्यासः-साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति कालेन, सद्यः साधुसमागमः ॥४७॥ कह अपसन्नाउ फलं लभंति मई ? असंगया जेण । सुमणाण फलंति अचेयणावि चिंतामणिप्पमुहा ॥४८॥ ता नाणाहमयत्ते पुजा कोवप्पसायविरहाओ । नियमणपसायहेउं नाणाइगुणे व जिणचंदो ॥४९॥" इय जुत्तिजुत्तमुत्तो गुरुणा पडिउत्तराखमो राया । सुपउवमणो बहु तजणाइ काउं समारो ।। ५० ॥ यतः-अप्रशांतमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे ॥५१।। अह तं नाउं पियदंसणा य देवी सुओ अमोहरहो । आगम्म भणंति निवं पहु! नहु इह काउमुचिअमिणं ॥५२॥ जओ-इह हीलिया उ हाणिं दिति रिसी रोइयव्वयं हसिआ । अकोसिआ उ वहबंधणाई पुण ताडिया मरणं ।। ५३ ॥ किंच-तपस्विनि क्षमाशीले, नातिकर्कशमाचरेत् । अतिसंघर्षणादग्निश्चंदनादपि जायते ॥ ५४॥ जइ इय ता मह विसए धम्माधम्माइ अकहमाणेहिं । ठायव्वमिमेहिं भणित्तु निवो तओ सगिहमणुपत्तो ॥५५॥ हेडाउएण केणवि कयाइ अत्थाणगस्स अह रण्णो । एगो करी अगाहिअसिक्खविसेसो उव- ॥१४५||
Amritim ith UNINTElimintE adhiTISHALIPARIANP
INAL
For Private And Personal