SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahin Aradhana Kendra श्रीदे० चैत्य०श्री - धर्म० संघा - चारविधौ ॥१४३॥ www.kobatirth.org Acharya Shri Kasuri Gyanmandir तसत्तं लहड़ तिचउरकूखयाइ तहा || ६ || तोऽवि नरत्ताऽऽरियखेत्तगोत्त अरुजत्तआऊअविगलत्ते । धम्ममई सुगुरुसत्रणे लद्धे दुलहा उ ततरुई ||७|| यदागमः- “आहच्च सवणं लधुं, सद्वा परमदुल्लहा । सुच्चा नेयाउअं मग्गं, बहवे परिभस्सई ॥ ८ ॥ ता लहिअ सुद्धसद्धं तब्बुडिकए सयावि जीवेण । पणिहाणतिगपहाणा कायद्या वंदणा पुण्णा ||९|| भणियं च - "वहूइ धम्मज्झाणं फुरंति हियए गुणा जिणाईणं । उल्लसइ सुहो भावो वदंताणं सुपणिहाणं || १० || पणिहाणं पुण तिविहं मणत्रकायाण संजमाहाणं । रागद्दोसाभावो उवओगित्तं न अन्नत्थ ॥ ११ ॥ एयं पुण तिविहंपि हु वंदतेणाइओ उ कायन्त्रं । चिइवंदणमुणिवंदणपत्थणरूवं तु पअंते ||१२|| अह आह नियोकिं वंदणिजमेयाण गुणविउत्ताणं । नियमविगप्पणाए ठविआणं येइआण अहो ? ||१३|| तह सोअवजिआण अनिययवित्तीइ भ्रमणसीलाणं । भिक्खाआजीवगाणं जईण किं नाम नमणिजं १ || १४ || नणु अपसन्नमणाणं जिणाण किं इत्थ पत्थणाइ फलं ? । नहि अफला पडिवत्ती बुहाण संसिज कयावि || १५ || भगइ गुरू भो नरवर ! संति अणंता गुणा जिणाण धुवं । झाइज्जति नमिज्जति ठाविउं ते उ पडिमासु ।। १६ ।। एवं ध्यानद्वयसिद्धेः, आह च - "स्वर्णादिप्रतिमास्थितमर्हद्भूपं यथा| स्थितं पश्येत् । सत्प्रातिहार्यशोभं यत् तद्ध्यानमिह रूपस्थम् || १७ || प्रतिमादिषु देहस्थं यथास्थमूर्ति जिनादिकं मनसा । तद्रूपं चात्मानं यद् ध्यायेत्तदिह रूपस्थम् ॥ १८ ॥ तथा चोक्तम् - ( चिन्तिय पूरण) अमिघणा अतिपय पंगू न दिंति । इणि कारणि इह पत्थरा, देवत्तणु पाविति ||१९|| नियमणसंकप्पो चिय सव्वत्थवि इत्थ होर कजकरो। जो नेइ सत्तमीए खणेण पावेइ वा मुक्खं |||२०|| ता सुहआलंबणओ परिमाणविसुद्धिमिच्छता निच्चं । जिणपूअणाइ कुजा भविआण विबोहणत्थं च ॥ २१ ॥ अत्र प्रयोगःजिणवंदणाइ कुञ्ज परिणामविशुद्धिहेउओ निचं । दाणादव मग्गष्पभावणाओ व कहणं व ||२२|| सुद्धमणवयणतणुणो सुद्धायारा For Private And Personal नरवाहनवृत्तं ॥१४३॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy