________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailas
y i Gyanmandir
श्रीदे०
प्रणिधानत्रिक
चैत्यश्री
धर्म० संघाचारविधौ ॥१४२॥
समस्तायामपि चैत्यवंदनायां, न केवलं तदंत एव, प्रणिधान कार्य,नरवाहननरेन्द्रवत् , क विषये ?, तद्गताः-चैत्यवंदनागताः | क्रिया-मुखस्थगनमुद्रान्यासादिका यास्तासु१ तथा अमिधानानि-पदानि वर्णा-अक्षराणि तेषु२ तथाऽर्थः-अहंदादिपदामिधेयस्तस्मिन् विषयो-वंदनागोचरो भावार्हदादिदृष्टिगोचरो वा चैत्यविप्रभृतिकस्तस्मिन् , तथाशब्दात् जयवीयरायेत्यादिप्रार्थनायामपि, 'दिद्रुतो छिन्नजालाइ'त्ति तुर्यपदस्यैवं भावना, प्रेरकः प्राह-वन्नाइसु उवओगा जुगवं कह घडइ एगसमयंमि ? । दो उवओगा समये केवलिणोऽविहु न जं इट्ठा ॥१॥ आचार्यः-कमसोऽवि संभवंता जुगवं नजंति ते विभिन्नावि । चित्तस्स सिग्घकारित्तणेण एगत्तभावाओ ॥२॥ अत्र दृष्टांतश्छिन्नजालया-उल्मूकेन, यथा हि तद्धाम्यमाणं छिन्नजालमपि शीघ्रतया चक्राकारं प्रतिभासते, यद्वा 'केवलिणो उवओगो वच्चइ जुगवं समत्थनेएसु । छउमत्थस्सवि एवं अभिन्नविसयासु किरियासु ॥३॥ तथा चागमः-भिन्नविसयं निसिद्धं किरियादुगमेगया न एगमि। जोगतिगस्सवि भंगियसुत्ते किरिया जो भणिया ॥४॥ मणसा चिंतइ भंगे वयसा उच्चरह लिहइ कारण। एवं जोगतिगस्सवि भंगिअसुत्तमि वावारो ।।५।। नरवाहणनरेन्द्रवृत्तं चैवम्__अत्थि पुरी वइदेसा सुरपुरिदेसा सिरीहि पवरीहिं । तत्थ सढो दुब्बियडो थट्ठो नरवाहणो राया ॥१॥ सइ जिणपणिहाणपरा | दुहावि पियदसणा पिया तस्स । निम्मियगुरुजणविणओमणओ तणओ अमोहरहो ॥२॥ किमिहऽज पञ्चमेसो पउरजणो जाइ जं इह सुवेसो । इगदिसिऽभिमुहोत्ति कोउगकलिओ ता (निवेण पृच्छिओ) भणइ पडिहारो ॥३॥ देव ! कयकोवहाणी पसनवाणी खमाइगुणखाणी । सुव्वयसूरी पत्तो इह तन्नमणाय जाइ जणो ॥४॥ सो केरिसोत्ति कोउगकलिओ तो नरवईऽवि तत्थ गओ। नमिय निविट्ठाइ सहाय अह गुरू कहइ इय धम्मं ॥५।। “पडिओ अकामनिजरनईइ गिरिपत्थरोब कहवि जिओ। अवि थावरो
॥१४२।।
For Private And Personal