________________
Shri Maha Aradhana Kendra
श्रीदे० चैत्य०श्रीधर्म० संघा
चारविधौ
।। १४१ ।।
www.kobatirth.org
संबंधः ॥ उक्तं मुद्रात्रिकमिति नवमं त्रिकं संप्रति 'तिविहं च पणिहाण' मिति दशमत्रिकं गाथापादत्रिकेणाह - पणिहाणतिगं चेइयमुणिवंदणपत्थणासरूवं वा । मणवयकाएगत्ते
Acharya Shri Kailasi Gyanmandir
यदि मुक्ताशुत्या मुद्रया क्रियते तदेतत् प्रणिधानत्रिकं किमित्याह-चैत्यमुनिवंदनाप्रार्थनास्वरूपं, अत्र पृथग्वंदनाशब्दयोगात् प्रथमं प्रणिधानं चैत्यवंदनारूपं जावंति चेइआई इत्यादि, द्वितीयं मुनिबंदनालक्षणं जावंति केवि साहू इत्यादि, तृतीयं प्रार्थनास्वरूपं जय वीयरायेत्यादि, उक्तं च बृहदुभाष्ये - " अनंपि तिप्पयारं वंदणपेरंतभावि पणिहाणं । जंमि कए संपुन्ना उकोसा वंदना होइ || १|| चेहयगय १ साहुगयं २ नेयवं तत्थ पत्थणारूवं । एयस्स पुण सरूवं सविसेसं उवरि वुच्छामि ॥२॥ (२५३-२५४) ननु यदेतत् प्रणिधानत्रिकं उक्तं तत्किल वंदनावसाने विधीयते, 'अन्नंपि तिप्पयारं वंदण पेरंतभावी' त्यादिभाष्यवचनात्, ततः शेषा वंदना प्रणिधानरहितेति प्राप्तमित्याशंक्याह - 'वे' ति अथवा, द्वितीयमपि प्रणिधानत्रिकमस्ति यत् समस्तं चैत्यवंदनायां विधीयते, किं तदित्याइ- मनोवचः कायानामै काग्र्यं - अकुशलरूपाणां निवर्तनं, समाधिः रागद्वेषाभावः अनन्योपयोगितेतियावत्, आह च - " इह पणिहाणं तिविहं मणवइकायाण जं समाहाणं । रागद्दोसाभावो उचओगितं न अन्नत्थ ॥ १ ॥ एयं पुण तिविद्वंपि हु वंदं तेणाइओ हु कायन्त्रं । चिह्नवंदणमुणिवंदणपत्थणरूवं तु पर्जते ||२|| अत्र चेयं भाष्योक्ता भावना - चिंतइ न अन्नकजं दूरं परिहरइ अवरुद्दाई । एगग्गमणा अर्थालंबनयोरिति गम्यं बंदइ मणपणिहाणं हवइ एयं ॥ १ ॥ विगहाविवापरहिओ वज्रंतो मूयढड्ढरं सदं । वंदइ सपयच्छेयं वायापणिहाणमेयं तु ||२|| पेहंतपमजंतो उट्ठाणनिसीययाइयं कुणइ । वावारंतररहिओ वंदइ इय कायपणिहाणं ||३||" (वन्दन) पंचाशकेष्वप्युक्तं" सवत्थवि पणिहाणं तग्गय किरियाभिहाणवनेसु । अत्थे विसए य तहा दितो छिन्नजालाए ।। १ ।। अस्या अर्थः- सर्वत्रापि -
For Private And Personal
प्रणिधान - त्रिकं
॥ १४१ ॥