SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri MOLINAradhana Kendra www.kobatirth.org Acharya Shri K a ri Gyanmandir धर्मरुचि कथा श्रीदे० चैत्यश्री धर्म संघाचारविधौ ॥१४॥ टुंगो नेय नियाविहुमत्थाय । | जिणघराओ पडिनिक्खमइ” अत्र जीवाभिगमलघुविवरणोक्ता व्याख्या-ततो विधिना प्रणाम कुर्वन् प्रणिपातदंडकं पठति, तद्यथा-नमोत्थुणं अरिहंताणमित्यादि यावन्नमो जिणाणं जिअभयाणंति, दंडकार्थश्चैत्यवंदनविवरणादबसेयः, 'वंदइ नमसईत्ति बंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेत्येके, अन्ये तु विरतिमतामेव प्रसिदश्चैत्यवंदनविधिः, अन्येषां तु तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धिरिति वंदते सामान्येन,नमस्करोति आशयवृद्ध्युत्थाननमस्कारेणेति, तत्वमत्र भगवंतः परमर्षयः केवलिनो विदंती"ति ॥ जह नारओऽस्स कुप्पइ अस्संजयअविरयत्ति अनमंतिं । पाविंसु अवरकंकं तं तह छटुंगओ नेयं ॥६४ जाए य पंडुसेणे गहियवया विमलगिरिकयाणसणा । सा लंतयंमि पत्ता महावि| देहमि सिज्झिहिई ॥६५।। अत्रोपनयलेशोऽयं-नियपाणच्चाएणवि परपाणा रक्खिया जहा इहयं । धम्मरुइसाहुणा | तह रक्खेयवा सया जीवा ॥६६॥ तह जो मरणंतेऽविहु मणसावि न खंडए नियं नियम। सो सग्गाई पावइ जह पत्तं धम्मरुइमुणिणा ॥६७|| अमणुनमभत्तीए पत्ते दाणं भवे अणत्थाय । जह दीहो संसारो नागसिरीए तया जाओ ॥६८।। उक्तश्चायमर्थः श्रीभगवत्यां, तथा हे-'तिहिं ठाणेहिं जीवा असुहदीहाउयत्ताए कंमं पकरेंति, पाणे अइवाइत्ता भवइ' मुसं वइत्ता भवइ२ तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता सिंसित्ता गरहित्ता अवमन्नित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाहिता भवइ, एएहिं तिहिं ठाणेहिं जीवा असुहदीहाउयत्ताए कम्मं पकरंति' इत्थ-जच्चाइएहिं हीला मणसा निंदा परुक्खओ खिंसा । गरिहा तस्स समक्खं पराभवो होइ अवमाणो ॥६९॥ श्रुत्वेति दुष्कर्मलतालवित्रं,भव्या जना! धर्मरुचरित्रम् । अमुद्रसौख्याय यथोक्तमुद्राश्चैत्यानि बंदध्वमपास्ततंद्राः ।। ७० ॥ इति मुद्रात्रिके श्रीधर्मरुचिद्रौपदी ॥१४॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy