SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Maha www.kobatirth.org Gyanmandir मदात्रिक श्रीदें चैत्यश्रीधर्म संघाचारविधौ ॥१३३॥ MAHAJININ Achana Kendra Acharya Shri Ka देविंदे देवराया कि सावज मासं भासइ अणवज्जं मासं भासइ ?, गोयमा! सावज्जंपि मासं मासइ, अणवज्जपि मासं मासह, से केणडेणं भंते ! एवं वुच्चइ-जहा णं सके देविंदे देवराया सावजंपि भासं भासइ अणवज्जपि भासं भासइ ?, गोयमा! जाहे णं सके देविंदे देवराया सुहुमकायं अणिज्जूहित्ताणं भासं भासइ ताहे णं सके देविंदे देवराया सावज भासं भासइ, जाहे पं सके देविंदे देवराया सुहुमकायं निजूहियाणं भासं भासइ ताहे णं सक्के देविंदे देवराया अणवज्जं भासं भासइ, से एएणं अटेणं गोयमा ! एवं वुश्चइ-जहा णं सक्के देविंदे देवराया सावजंपि भासं भासइ,अणबज्जंपि भासं भासई" तस्मात् मुकुटांजलिमुद्रादीनां विनयविशेषदर्शनफलत्वेन सूत्रोचारकालात् पूर्वापरकालभावितया न योगमुद्रादीनामिव मूलमुद्रारूपत्वं, ततश्च मुद्दातियंति न यथोक्तसंख्याविधातः,पर्युपास्या अत्रार्थे बहुश्रुताः, यच्च चरितानुवादे जीवाभिगमादिषु विजयदेवादिभिः 'आलोए जिणपडिमाणं पणामं करेइ, तथा 'वाम जाणुं अश्चेइ, दाहिणं जाणुं धरणितलंसि निहटु तिक्खुतो मुद्धाणं धरणितलसि निवेसेइत्ति एकांगश्चतुरंगश्च प्रयामः कृतो दृश्यते तत् मध्यमप्रणामत्वाद् अर्द्धावनताख्यद्वितीयप्रणामांतर्द्रष्टव्यमिति, भाषितार्थ चैतत् प्रणामत्रयव्याख्यावसरे, तथा सूत्रपाठः-शक्रस्तवादिभणनं भवति, कर्त्तव्य इति शेषो, योगमुद्रया पूर्वोक्तस्वरूपया,तत्र चायं विधिः-इह साधुः श्रावको वा चैत्यगृहादावेकांते प्रयतः परित्यक्तान्यकर्तव्यः सकलसचानपायिनी भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना त्रिः प्रमृज्य च क्षितितलनिहितजानुयुगलः करकमलसत्यापितयोगमुद्रं प्रणिपातदंडकं पठतीति, यदुक्तं महानिशीथतृतीयाध्ययने-'भुवणेकगुरुजिणिंदपडिमाविणिवेसियनयणमाणसेण धनोऽहं पुन्नोऽहंति जिणवंदणाए सफलीकयजम्मुत्ति मनमाणेण विरइयकरकमलंजलिणा हरियलवीयजंतुविरहियभूमीए निहिउभयजाणुणा सुपरिफुडसुविदियनीसंकजहुत्थमुत्तत्थोभयं पए पए भावेमाणेणं जाव चेइये बंदिय- D IARRIALLAINMMITTARITAMILMETH १३३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy