________________
Shri Ma
r athana Kendra
www.kobaith.org
Acharya Shri
Ka
y
anmandit
| मुद्रात्रिक
श्रीदे चेत्य०श्रीधर्म संघाचारविधौ ॥१३॥
| लग्नौ-संबद्धौ कार्यों इत्येके सूरयः प्राहुः, अन्ये पुनस्तत्रालनावित्येवं वदंति, तत्र मध्यमभागमध्यवर्ध्याकाशगतावित्यर्थः ॥१४॥ आसां विषयविभागमाह
पंचगो पाणिवाओ थयपादो होइ जोगमुहाए। बंदण जिणमुहाए पणिहाणं मुत्तसुत्तीए ॥१५॥
पंचांगानि जान्वादीनि विवक्षितव्यापारवंति यत्र स पंचांगः प्रणिपातः-प्रणामः प्रणिपातदंडकः, पाठस्यादाववसाने च कर्त्तव्यतया लब्धतबामा, स चोत्कर्षतः पंचांगः कार्यों, यदुक्तमाचारांगचूणौं-'कह नमंति, सिरपंचमेणं कारणं'ति,यत्पुनः 'वामं जाणुं अंचेई' इत्यायुक्तं तत् प्रभुत्वादिकारणाश्रितत्वात् न यथोक्तविधिनाधकतया प्रभवितुमर्हति चरितानुवादत्वाच्च, यद्यपीह | पंचांगः प्रणिपात इत्युक्तं तथापि पंचांगमुद्रया प्रणिपातः कार्यः इति द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात् , उक्तं च पंचांग्यामपि मुद्रात्वं, अंगविन्यासविशेषरूपत्वात् , योगमुद्रादिवदिति, आह-नन्वेवं मुद्दातियंति उक्तसंख्याविघातप्रसंगो, नैतदेवं, अभिप्रायापरिज्ञानात् , उक्तं हि प्राक् योगमुद्रादयो झेवं परिसंख्याताः,सूत्रोचारभावितपा,मलमुद्रात्रयरूपत्वात् ,प्रकुटां१ जली२ पंचांगी३मुद्रादयस्तु प्रणामकरणकालभावित्वात् ,यद्यपि 'करयलपरिगहियं सिरसावत्तं दसनहं मत्थए अंजलिं कटु एवं वयासी'त्युक्तं दृश्यते तदपि सूत्रोच्चारस्यादौ विनयविशेषदर्शनपरं, न पुनस्तथास्थितस्यैव सूत्रोच्चारख्यापनपरं, अन्यदाऽपि नृपादिविज्ञपनादावप्यादौ तथा प्रतिपत्तेभणनात् , तथा स्थितस्य विज्ञापनादेरदर्शनात् , पूर्वकालभाविविधिवाचिनः कृत्वेति क्त्वाप्रत्ययस्योत्तरकालभाविविध्यंतरसूचकत्वाच्च, अक्षिणी निमील्य हसतीत्यादिवत् तुल्यकतकत्वायोगात निमील्यादौ कृगस्त्वग्रहणात् , किंच-यद्येवं स्थितस्यैव सूत्रपाठः क्रियेत ततोऽपिहितमुखत्वेन धर्मरुचिसाध्वादीनामपि सावद्यभाषापत्तिः, तथा च भगवत्यामुक्तम्-"सके णं भंते !
MUNDRAMAIRAhilaasum
AIIMa
॥१३२।।