________________
Shri Mahavi
hana Kendra
www.kobatirth.org
Acharya Shri Kailangaisu Gyanmandir
mins
मुद्रात्रिक
श्रोदे
IP
चैत्य श्रीधर्म संघाचारविधौ ॥१३॥
o
uture
HIMIRE
नंतः । सागारुवओगो इगसमएणाणंदमुणि सिद्धो ॥५१॥ श्रुत्वेति चंद्रक्षितिपस्य वृत्त,मन्या! निरालंबपदेऽधिरोदुम् । गृहीत गाद | सुदृढं प्ररूढमालंबनं श्रीजिनबिंबमुख्यम् ।।५।। इति चंद्रनरेन्द्रकथा ॥११॥ इति प्रतिपादितं वर्णादित्रिकं इत्यष्टमं त्रिकं, अथ | नवमं मुद्रात्रिकं नामतो गाथोत्तरार्धेनाह
जोग १ जिण २ मुत्तमुत्ती ३ मुद्दाभेएण मुद्दतियं ॥ ११ ॥ मुद्राशब्दः पृथग् योज्यते, ततश्च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राभेदात् मुद्रात्रिकं भवतीत्यर्थः, आसां स्वरूपमाहअन्नुन्नंतरि अंगुली कोसागारेहिं दोहिं हत्थेहिं । पिहोवरिकुप्परिसंठिएहिं तह जोगमुद्दत्ति । १२॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सगो एसा पुण होइ जिणमुहा ।।१३।। मुत्तासुत्ती मुद्दा जत्थ समा दोऽवि गन्भिया हत्था। ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ॥१४॥
उभयकरजोडनेन परस्परमध्यप्रविष्टांगुलिभिः कृत्वा पद्मकुड्मलाकाराभ्यां तथा उदस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो-हस्तयोर्योजनविशेषः तत्प्रधाना मुद्रा, योगमुद्रा इत्येवंस्त्ररूपा भवतीति गम्यम् ॥ १२ ॥ चत्वायंगुलानि स्वकीयान्येव पुरतः-अग्रतः तथा ऊनानि किंचित् चत्वार्येवांगुलानि यत्र मुद्रायां पश्चिमतः-पश्चाद्भागे एवं पादयोरुत्सर्गः-परस्परसं| सर्गत्यागोऽतरमित्यर्थः एषा पुनर्भवति जिनानां कृतकायोत्सर्गाणां सत्का जिना वा-विमजेत्री मुद्रा जिनमुद्रेति ।। १३ ।। मुक्ताशुक्तिरिव मुद्रा-हस्तविन्यासविशेषो मुक्ताशुक्तिमुद्रा, सा चैवम्-समौ नान्योऽन्यांतरितांगुलितया विषमी, द्वावपि, न त्वेको, गर्मिताविव गर्मिती-उन्नतमध्यौ, नतु नीरन्ध्रौ, चिप्पिटावित्यर्थः, हस्तौ पुनरुभयतोऽपि सोल्लासौ करौ भालमध्यभागे
HAMARHI
SHAMICHHINAR
% 3D
॥१३१॥
For Private And Personal