________________
Shri Mire
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalah
a
ri Gyanmandir
H
श्रीदे।
श्रीचन्द्र कथा
चैत्यश्रीधर्म संघाचारविधी ॥१३॥
MAHILAIMERITADAlimdi
| वर्जितं माम् । स्वभारतीवर्यवर ! त्वया स्वमालंबयालंबनविष्पस्य ॥३४॥ मल्लीशमल्लीसमधर्मकीतः, महो+कश्मीरजलिप्तविश्वः। अलेरिवालं निजपादपद्ममालंबनं मे मनसः प्रयच्छ ॥३५॥" एवं स्तवने मौने जने वने निशि दिने बहिः सदने। साथवि मल्लिजिणालंबणपवणो सचिढेइ ॥३६॥ अन्येयुर्निजतनये नयेन संस्थाप्य निजकराज्यभरम् । गहिय वयं चंदनिवो पत्तो सोहम्मकप्पंमि ॥३७॥ व्युत्वा ततोऽपि मिथिलापुर्यां हरिनंदनो महेभ्यस्य । आणंदुत्ति जणाणं जणिआणंदो सुओ जाओ॥ ३८॥ पित्राऽसाविभ्यानामष्टौ कन्या विवाहयांचक्रे । धम्मस्स अघिग्घेणं मुंजइ पंचत्रिहविषयसुद।।३९।। अपरेधुर्मल्लिजिनस्य देशनामृतरसं श्रुतिपुटेन । घुटइ सरसरओसरियमोहविसहरगरलपसरो ।। ४०।। स्फुरदुरुसंवेगभरः कथमपि पितरावसावनुज्ञाप्य । सिरिमल्लिजिण समीवे महाविभूईइ पव्वइओ ॥४१॥ आज्ञाविपाकसंस्थित्यपायविचयप्रकारतो धर्म्यम् । सालंबणं सुझाणं चउहा झायइ इमो तयणु ॥ ४२ ।। द्रव्यध्वनियोगमिदा मसंक्रमं ध्यायति प्रथमशुक्लम् । भंगियसुएत्तिजोगो सपहुत्तवियकसवियारं ।। ४३ ॥ द्रव्यध्वनियोगमिदा त्वसंक्रमं ध्यायति द्वितीयसितम् । सो एगत्तवियकाविआरमन्नयरजोगजुओ॥४४॥ ध्यानांतरानुगः सितलेश्यः क्षेपितत्रि. पष्टिकम्मांशः। विहरइ आणंदमुणी महीइ उप्पन्नवरनाणो ।। ४५ ॥ अंतर्मुहूर्तभाविनि शिवेऽथ जातेष्वघातिकर्मसु वा । चउसु विसमठिईसु निसग्गओ वा समुग्घाया ॥ ४६ ।। अवरुध्य मनोयोगं वागयोगं तदनु चातनुयोगम् । सुहुमकिरियानियहि साइ तओ तइयसियझाणं ॥४७॥ तदनु कृततनुनिरोधः शैलेशी स्यात्ततो निरालंब झाइ परमसियझाणं उवरयकिरियं अपडिवाई ॥४८॥ अइउऋलपंचवर्णा मध्यमकालेन यावतोच्यते । अच्छइ सेलेसिगओतत्तियमित्तं तओ कालं ।।४९|| प्रतिसमयमसंख्यगुणश्रेण्या कर्म क्षिपन् क्षिपेच्छेषाः। विसयरि १ तेरस २ पयडी कमेण दुचरिमे चरिमसमए ॥५०॥ ऋजुकश्रेण्याऽस्पृष्ट्वा प्रदेशसमयांतरं चतुर
PrimeHIT ARMAla m aali -Hitm. inmantihistamPHHHHinment Immediatime
HITTERWHAINTINitalitheatilimuTIMILESHIMPURI MAHINDI
T m ediaRITISHRIRE
amistakime
॥१३०॥
For Private And Personal