SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ISI Shrie lain Aradhana Kendra www.kobafirth.org a uri Gyanmandir w श्रीदें श्रीचन्द्र कथा धर्मः संघा- चारविधी ॥१२९॥ HARIRITHILIPMAINTENNILIPINITION Acharya Shri K केवलं कि कयावि अहयंपि पाविस्स? ॥१८॥ गुरुरापतेह भरते मिथिलानगरीशकुंभभूपतिभूः। देवी पभावई नणु वगमालामत्तियमणिव ।। १९ ।। स्त्रीभावकर्मवशतो घटांकितो नीलरत्ननीलरुचिः। पणवीसधषुच्चतणू मल्लीनामा जिणो होही ।। २०॥ अकृतोद्वाहः समये सहितो राज्ञां त्रिभिः शतैः स विभुः। गिहिस्सइ पन्चज्जं लहु लहिही केवलं नाणं ॥२१॥ मिथिलायां तस्य | विभोाख्यामाकर्ण्य चंद्र ! तव जीवः । पिउऽणुनाओ गहिही दिक्खं तस्सेव पासंनि।।२२. मल्लिजिनालंबनतो ध्यानमनालंबन गतविलंबम् । सायंतस्स तुह इम उवधज्जिहिइ वरनाणं ।।२३।। एवं निशम्य मुदितो राजा प्रणिपत्य मुनिपदद्वंदं । पत्तो नियंमि ठाणे अन्नत्थ गुरूवि विहरित्था ॥२४।। अथ नृपतिनिजसदने विधाय जैनेन्द्रमंदिरं तत्र । आलंयणाय मणसो संठावद मल्लिजिणपडिमं ॥२५॥ तामर्चामचित्वाऽष्टधार्चया प्रत्यहं त्रिसन्ध्यमपि । मुक्रयत्थं अप्पाणं मन्नतो थुणइ इय हिट्ठो॥२६।। "श्रीकुंभभूपालविशालवंशनभोगणोद्भासनशुभ्रभानुम् । प्रभावतीकुक्षिसरोमरालं, वनाम्यहं मल्लिजिनेन्द्रचंद्रम् ॥२७॥ जन्माभिषेके किल यस्य शक्रः, प्रलोठितैः क्षीरसमुद्रनीरैः । विराजितो राजितवान् सुमेरुमल्लि९दे सोऽस्तु ममावलंबम् ॥२८॥ अचिंत्यमाहात्म्यनिरस्तसप्रत्यथिंजालंबनवैभवं तत् । स्वदर्शनं मल्लिजिन ! प्रयच्छ, प्रसीद मेऽहंमतिभेदि देव ! ।। २९ । अनन्यसामान्यवरेण्यपुण्यप्रागल्भ्यलभ्यं भुवनाभिरामम् । त्वदर्शन नाथ ! कदा समस्तं, त्रिया विशालं वनजं श्रयिष्ये ॥३०॥ नीलेन्द्रकालं वनवाहमुच्चैस्तस्वावबोधक्रमसेवनेऽहम् । श्रीमल्लिनाथं जगतीशरण्ये, भावारिभीतः शरणं श्रयामि ॥ ३१ ॥ सदा चिदानंदमयास्तमोहमल्लेन मल्ले! भविताऽसि देव ! । कदा निरालंब निरंजन त्वं, कुंभांकितः केवलसंविदे मे ||३२।। अध्यासिता हे जिन ! मुक्तिकांता,हृदंतरालंबनजोपमानम् । श्रीमल्लिनाथांहियुगं कदा तेऽवतंसयित्वा प्रणतोत्तमांगः।।३३।। मल्ले ! नमल्लेखभवांधकूपे, पतंतमालंबन- malitimiliarithe w PARISHAILESHAILENEPARTMENillmmanyamanthan ॥१२९६ Himanitatistram. For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy