________________
Shri Ma
r adhana Kendra
www.kobatirth.org
Acharya Shri Kam
u i Gyanmandir
मुद्रात्रिक
श्रीदे चैत्य श्रीधर्म० संघाचारविधौ ॥१३४॥
Pr
|| व्वे"त्ति,तत्रैव चोक्तं-'सक्कत्थयाइयं चेइयवंदणं'ति,यत्पुनाताधर्मकथादिषु धर्मरुचिसाचादीनां चरितानुवादे भणितं 'पुरत्था- भिमुहे संपलिअंकनिसने करयले' त्यादि तदशक्त्यादिकारणाश्रितं, न पुनः 'भूमिनिहिउभयजाणुणा' इत्यादिविधेर्वाधाविधायि भवति, चरितानुवादविहितत्वात् , चरितानुवादविहितानि हि नोत्सर्गाभिधविधिवादस्य बाधकानि साधकानि वा भवितुमर्हति, कारणाश्रितत्वेन द्वितीयपदान्तर्वर्तित्वात् तेषाम् , अन्यथा वा यथाऽऽम्नायं सुधीमिः समाधेयं ॥ तथा वंदनं 'अरिहंतचेइआण'मित्यादि दंडकैः प्रसिद्धैः जिनबिंबादीनां जिनमुद्रया-पूर्वोक्तशब्दार्थया विघ्नजेच्या कर्तव्यं भवति द्रौपद्यादिवत् , तथा च षष्ठांगे| "तए णं सा दोबई रायवरकन्ना जाव धूवं डहइ, वाम जाणुं अंचेइ, करयल जाव कटु एवं वयासी-नमोत्थु णं जाव संपत्ताणं, || वंदइ नमसई" अत्र जीवाभिगमोक्तं विवरणं-ततो विधिना प्रणामं कुर्वन् प्रणिपातदंडकं पठति-नमोत्थु णं अरिहंताणमित्यादि || यावन्नमो जिणाणं जियभयाणं, दंडकार्थश्चैत्यवंदनाविवरणादवसेयः, 'वंदइ नमसइ'त्ति वंदते ताः प्रतिमाश्चैत्यवंदनविधिना
प्रसिद्धन, नमस्करोति पश्चात् प्रणिधानादियोगेने"ति, परिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोत्थुणं अरिहंताणमित्यादि, ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च प्रमाणग्रंथोक्तत्वेन विनयविशेषकृतत्वेन च निषेधुमशक्यत्वात् योगमुद्रयाऽपि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वात् मुनिमतानां, न चैतानि परस्परमतिविरुद्धानीति वाच्यं, सर्वैरपि विनयस्य दर्शितत्वात् इत्यलं प्रसंगेन, तथा वंदनं-अरिहंतचेइआणमित्यादिदंडकपाठेन जिनपिंवादिस्तवनं जिनमुद्रया, इयं च पादाश्रिता, दंडकानामपि स्तवरूपत्वात् , योगमुद्राऽप्यत्र संगतैव, सा च हस्ताश्रिता, अत उभयोरप्यनयोर्वदने प्रयोगः,तथा प्रणिधानं 'जयबीयराये'त्यादि यथेष्टप्रार्थनारूपं यद्यस्य, तीवसंवेगाद्धि अत्राशुभाविनी विशुद्धयोगसंप्राप्तिः,तच्च मुक्ताशुक्तिमुद्रया कार्यमिति शेषः।
UPAANIMAP mamal
RAMITRom
॥१३४॥
For Private And Personal
G