________________
Shri
lain Aradhana Kendra
www.kobafirth.org
श्रीदे.
चैत्य श्रीधर्म० संघाचारविधी ॥१२३॥
HA
S
Acharya Shri Kain Huli Gyanmandir पणरागदोसमोहमिच्छत्तअनाणंधेहिं अदिट्ठपरलोगपञ्चवाएहिं कूरकम्मनिग्धिणेहिन्ति परमसंवेगमापने सुपरिफुडं आलोएत्ता]]] निंदित्ताणं गरहेताणं पायच्छिचमणुचरित्ताणं निस्सल्ले अणाउलचित्ते असुहकम्मरखयट्ठा किंचि आयहियं चिइवंदणाइ अणुट्टिा तया तयढे चेव उवउत्ते से हविजा, जया णं से तयढे उवउत्ते भवेजा तया तस्स णं परमेगग्गचित्ता समाही भवेजा तया चेव सबजगज्जीवपाणभूयसत्ताणं अदिदफलसंपत्ती हवेजा, ता गोयमा णं अपडिकंताए ईरियावहियाए न कप्पड़ चेव किंचि चिइबंदणसज्झायझाणाइयं काउं फलासामयममिकंखुगाणं, एएणं अत्थेणं गोयमा! एवं वुच्चइ-जहा णं गोयमा ! ससुत्तोभयं पंचमंगलं | थिरपरिचिअंकाऊणं तओ ईरियावहियं अज्झीए"त्ति,दशवकालिकद्वितीयचूलिकावृतौ तु "ईयोपथिस्याः प्रतिक्रमण विना न कल्पते किमपि कर्तु"मिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयं, इत्थमेव चित्तोपयोगेनानुष्ठानस्य साफल्यभणनात् , अन्यथा प्रायश्चित्तैकाग्रताया अप्यभावात् सूत्रप्रामाण्याच, पुष्कलिना शंखं प्रति श्रावकवंदनस्यापि तथैव विधानाच, यदुक्तं भगवत्यां द्वादशशतकप्रथमोद्देशके-“गमणागमणाए पडिकमइ, संखं समणोवासयं वंदइ नमसइ, वंदिचा नमः सित्ता एवं वयासी" ईर्यापथिकी च प्रतिक्रमता त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीया, तथा च महानिशीथसूत्रं 'इरियं पडिकमिउकामे जइ तिनि वाराउ चलणमाणं हिहिमं भूमिभागं न पमज्जिजा तो पच्छित्त'ति, पुष्कलीश्रावकसंबंधश्वायम्___अत्थि पुरी सावत्थी ससावया जा असावयावि सया। तत्थ य साश्यपवरो संखो संखोजलगुणोहो ॥१॥ तस्स पिया सेवियजिणकमुप्पला उप्पलामिहत्थि तहिं । सड्ढो य पुक्खली वरपुक्खलदल इव निरुवलेवो ॥२॥ जाणियजीवाइगणा | अढाइगुणा य संति बहुसयणा । अन्नेवि तत्थ सहा बहवे बहवेअरअवियड्ढा ॥३॥ वरनाणधनकुट्टयचेइये कोहए समोसरियं ।।
॥१२३॥
amay
INA MUIDARPAINILA
For Private And Personal