________________
Shri
a in Aradhana Kendra
www.kobafirth.org
Acharya Shri Kal
s uri Gyanmandir
श्रीदे०
प्रमार्जनम्
चैत्यश्रीधर्म० संघाचारविधी ॥१२२॥
in manmumtammar
कुडओ रहसा ।।७५।। वरसु वरंति सुरुत्तो भणइ सया हुअमिह पसिद्धोऽहं । होही एवंति परं मिच्छत्तं गच्छिही तित्थं ॥७६।।
जं | अद्धकयाइ तुमं पूयाइ विणिग्गउत्ति वुत्तु सुरा । झत्ति गया अह झूरइ निवो बहुं दु? विहियं मे ॥ ७७ ।। भाइलसामित्ति तओ पसिद्धमञ्जवि तमत्थिऽवंतीए । जियपडिमुप्पत्तिपइनगओ सेसं तु नायव्वं ॥७८॥ इह निसि धुईहिं वंदण देवयकर कणयगुलियरजाई । भणियं भवियहियट्ठा तिदिसिअपेहाइ पुण पगयं ॥७९॥ गंधारीयश्रावकस्येति वृत्तं, वित्तं श्रुत्वैकाग्रताया निमित्तम् । नित्यं भव्या ! भव्यभावेन देवान् , वंदध्वं भो दिक्रयेक्षोज्झनेन ।। इति त्रिदिग्निरीक्षणवर्जने गंधारश्रावकसंबंधः॥
भावितं तिदिसिनिरकरणविरइत्ति पर्छ त्रिकं, सप्तमस्य तु त्रिकस्य 'पयभूमिपमजणं च तिक्खुत्तो' इत्यस्येयं भावना-सर्वमपि धर्मानुष्ठानं दयाप्रधानमेव क्रियमाणं सफलतां धत्ते, आह च-'पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकल।।१।मिति, तथा-जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तह बुद्धिकरी जयणा, एगंतसुहावहा जयण।।१।।ति, तथा महानिशीथे-'से भयवं ! केगडेणं एवं बुच्चद जहा णं पंचमंगलमहासुअक्खंध अहिजिवाणं पुणो इरियावहियं अहीए ?, गोयमा ! जे णं एस आया से णं जया गमणागमणाइपरिणामपरिणाए अणेगजीवपाणभूयसत्ताणं अणुवउत्तपसत्ते संघट्टणं अबद्दावणं किलामणं काऊणं अणालोइअअपडिकते थेव असेसकम्मक्खयहाए किंचिवि चिइवंदणमझायशाणाइएसु अभिरमेजा तया से एगग्गचित्ता समाही हरेजा न वा, जओ णं गमणाइयणेगअन्नवावारपरिणामासत्तचित्तयाए केइ पाणी तमेव भावंतरमच्छडिय अदृदुहट्टज्झवसिए कंचि कालं खणं विरत्तेजा ताहे तं तस्स फलं विसंवइजा, जया पुण किंचिति अन्नाणमोहपमायदोसेणं सहसा एगिदियाईणं संघणं परितावणं वा कर्य हवेजा तया य पच्छा हा हा हा दुल कयमम्हेहि
Hellittime
॥१२२॥
For Private And Personal