________________
Shri
Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailas
Gyanmandir
श्रीदे
IAN
श्रावकः
पैत्यश्रीधर्मसंघाचारविधौ ॥११९॥
विशांतं श्रीर्गता चावशांत, श्रयति दुरितशांतं प्रोजल्य नित्यं वशांतं ॥२०॥न्यदधत मघवासत्प्रोल्लसत्शुद्धवासः, परिहतगृहवासखाशके यस्य बासः । विहितशिवनिवासः प्रत्तमोहप्रवासः, समन इह भवासः सुव्रतो मेऽध्यवासः ॥२१॥ समनमयत बाला शात्रवान् योऽप्यबालप्रकृतिरसितवालः श्रस्तरुचक्रवालः। जयतु नमिरवालः सोऽधरास्तप्रवालः, असितविजितवालः पुण्यवल्ल्यालवाला ॥२२॥ जितमदन मुने मे नानिशं नाथ नेमे !, निरुपमशमिनेमे येन तुभ्यं विनेमे । निकृतिजलधिनेमे सीर मोहबुनेमे, प्रणिदधति न नेमे तं परा अप्यनेमे ॥२३।। अहिपतिवृतपार्श्व छिन्नसंमोहपार्थ, दुरितहरणपार्श्वसंगमयक्षपार्थम् । अशुभतमउपाच न्यस्कूवामंशुपाय, वृजिनविपिनपार्थ श्रीजिनं नौमि पार्थम् ॥२४॥ त्रिदशविहितमानं सप्तहस्तांगमानं, दलितमदनमानं सद्गुणैर्वर्द्धमानम् । अनवरतममानं क्रोधमत्यस्यमानं, जिनवरमसमानं संस्तुवे बर्द्धमानम् ॥ २५ ॥ विगलितवृजिनानां नौमि राजी जिनानां, सरसिजनयनानां पूर्णचन्द्राननानाम् । गजवरगमनानां वारिवाहस्तनानां, हतमदमदनानां मुक्तजीवासनानाम् ॥२६॥ अविकलकलवारा प्राणनाथांशुतारा, भवजलनिधितारा सर्वदाविप्रतारा । सुरनरविनतारात्वाईती गीर्वतारादनवरतमितारा ज्ञानलक्ष्मी सुतारा ॥२७॥ नयनजितकरंगीमिंदुसद्रोचिरंगीमिह कुलमहुरंगीकृत्य चित्तांतरंगी। सरति हि सुचिरांगीर्देवतां यस्तरंगी, कुरुत इममरंगीत्यादिकृद् बंधुरंगी ।। २८ ॥ इति द्विवर्णयमिताहियत्यष्टकस्तुतयः॥ तस्स निम्मलरयणेसु न मणागमवि लोमो जाओ, देवया चिंतेइ-अहो माणुसमलुदंति, तुट्ठा देवया, बहि वरं भयंती उवडिया, तओ साबगेणं लवियं-नियचोऽहं माणुस्सपसुकाममोगेसु, किंचणेण कजंति ?, अमोहं देवयादरिसणंति भणित्ता देवया अडसयं गुलियाणं जहाचिंतियमणोरहाणं पणामेइ । तो य निग्गओ, सुयं चणेण-वीयमये नयरे सन्नालंकारविभूसिया देवावयारिया पडिमा, तं दामिति तय गओ, बंदिया
॥११९॥
।
For Private And Personal