________________
Shri M
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
गान्धार श्रावकः
श्रीदे. चैत्यश्रीधर्म संघा-1 चारविधौ ॥११८॥
HTANI
NEHIMANIRAULIHIP
ज्ञातनिःशेषभावः, प्रहतसकलभावप्रत्यनीकप्रभाव! कृतमदपरिभाव श्रीशचंद्रप्रभावद्विजयति तनुभाव त्यक्तकामखभाव ॥९॥॥ जिनपतिसुविधे यः साच्चदाजाविधेयप्रवण इह विधेयः प्रस्फुरद्भागधेयः। त्रिजगदनपिधेय श्लाघसमामधेयः, श्रयति शुभविधेयस्तं लसद्रूपधेयः॥१०॥ य इह निहतकामं मुक्तराज्यादिकामं, प्रणतसुरनिकामं त्यक्तसद्भोगकामम् । नमति स निजकामं शीतल ! त्वां प्रकामं, श्रयितकि तमकामं सार्विका श्रीः स्वकामम् ।। ११ । विषमविशिषदोषा चारिचारप्रदोषा, प्रतिविधति सदोषाप्यस्य किं कालदोपा । य इह वदनदोपापार्चिषा शालिदोषा, तनुकमलमदोपा श्रेयसा शस्तदोषा॥१२॥ कुतकुमतपिधानं सत्वरक्षाविधानं, विहितदमविधानं सर्वलोकप्रधानम् । असमशमनिधानं शं जिनं संदधानं, नमत सदुपधानं वासुपूज्याभिधानम् ॥१३॥ मवदवजल- | वाहः कर्मकुंभाद्यवाहः, शिवपुरपथवाहस्त्यक्तलोकप्रवाहः। विमल! जय सुवाहः सिद्धिकांताविवाहः, शमितकरणवाहः शांतताइहन्यवाहः॥ १४ ॥ जिनवर ! विनयेन श्रीशशुद्धाशयेन, प्रवरतरनयेन त्वं नतोऽनंतयेना। भविकमलचयेन स्फूर्जदूर्जस्ययेन, द्विरदगतिनयेन त्येन भाव्यं नयेन ॥ १५।। जडिमरविसधर्मानुक्तदानादिधर्म, त्रुटितमदनधर्म न्य ताप्राज्ञधर्म । जय जिनवर धर्म! त्यतसंसारिधर्म, प्रतिनिगदित धर्मद्रव्यमुख्यार्थधर्म ॥१६॥ यदि नियतमशांतिं नेतुमिच्छोपशान्ति, सममिलषत शांति तहिया प्रत्तशांतिम् । प्रहतजगदशांतिं जन्मतोऽप्याचशांति, नमतविगतशांति हे जना देवशांतिम् ॥१७॥ ननु सुरवरनाथ त्वां ननाये नृनाथ !, त्वमपि विगतनाथः किंत्वहं कुंथुनाथः । प्रकुरु जिन सनाथ स्यां यथायोपनाथ प्रणतविबुपनाथ प्राज्यसचिभ्य(न्छ्रीश)नाथ ! ॥ १८ ॥ अवगमसवितारं विश्वविश्वेशितारं, तनुरुचिजिततारं सहयासांद्रतारम् । जिनममिनमतारं भन्यलोकारतारं, यदि पुनरवतारं संसतौ नेकतारम् ।।१९।। अनिश्चमिह निशान्तं प्राप्य यः समिधान्तं नमति शिननिशांतं मल्लीनाथं प्रशान्तम्। अधिपमिह
(
॥११८॥
For Private And Personal