________________
Shri
M
a
www.kobafirth.org
Gyanmandir
गान्धारश्रावकः
श्रीदे० चैत्यश्री धर्म संघाचारविधी ॥११७॥
h Aradhana Kendra
Acharya Shri Kailas | ॥५॥ कुंथुर्मेघरवो भवादवतु वो मानेभकण्ठीरवो, भक्त्या नम्रतरामरं जिनवरं प्रास्तस्मरं नौम्यरम् । श्रीमल्लेखनतक्रमोमिततमो मल्लेस्तु तुल्यं नमो, विश्वार्यो भवतः स पातु भवतः श्रीसुव्रतः सुत्रतः॥६॥ लोभांभोजतमेश्वरोपम! नमे! धर्मे धियं धेहि मे, वंदेऽहं कृषगामिनं प्रशमिनं श्रीनेमिनं स्वामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तवृजिनं दांताक्षदुर्वाजिनं, नौमि श्रीत्रिशलांगजं गतरुज मायालताया गजम् ।।७। इत्थं धर्म्यवचोवितानरचितं वयं स्तवं मुधुतः,सद्धर्मद्रुमसेकसंवरमुचा भक्क्याऽर्हता नित्यशः। श्रेया-कीर्तिकरं नरः, सरति यः संसारमाकृत्य सोऽतीतार्तिः परमे पदे चिरमितः प्रामोत्यनंतं सुखम् ॥८॥ कर्तृनामगर्भाष्टदलकमलं। जिन! तब गुणकीर्ते! विश्वविध्वस्तकीर्ते !,विगलदपरकीर्यगिरा धर्मकीर्तेः। सितकरसितकीर्ते ! शुद्धधम्मैककीर्तः,स्तुतिमहमचिकीर्ने तां कृतानंगकीर्ते ॥१॥जय वृषभजिनामिष्ट्रयसे निम्ननामिर्जडिमरविसनामियः सुपर्वागनामिः। तम इह किल नामिक्षोणिभृत्सुनुनामिद्रुत-|| अवनमनामि शांतिसंपत्कुनामिः।।प्रकटितवृषरूप! त्यक्तनिःशेषरूप प्रभृतिविषयरूप ज्ञान विश्वस्वरूप जय चिरमरूप पापपंकाम्बुरूप! त्वमजित ! निजरूपप्राप्तसञ्जातरूपः।३। जय मदगजवारी संभवांतर्भवारिव्रजमिदि हतवारिश्रीन केनाप्यवारि । यदधिकृतमवारिश्रंसन श्रीभवारिः,प्रशमशिखरिवारि प्राणमदानवारिः॥४॥अकृत शुभनिवारं योऽत्र रागादिवारं,सुविनतमघवारं संवराहः सुवारम् । मदनदह- | नवारं दोलितांतर्भवारं, नमत सपरिवारं तं जिनं सर्ववारम् ॥५॥ तब जिन! सुमते ! न प्रत्यहं तन्यते न, स्तुतिरिति सुमतेन कत्तमोनिकृतेन । यदिह जगति तेन द्राग्मया संमतेन,धुवमितदुरितेन श्रीश! भाव्यं हितेन ॥६॥ परिहृतनृपपन ! श्रीजिनाधीशपद्मप्रभा सदरुणपद्यधुत्तमोहंसपद्म । त्वदखिलभविपद्मवातसंबोधपत्र, स्वजनगतविपद्याप्येऽनुशम्माकपा ।.७। दुरितनिभगमोऽहंपूर्विकार्यक्रमोई त्यजतिसमतमोऽहंकारजिद्यः समोहम् । कतकरणदमोहंतास्तलोभंत मोहं. मतिहतमसमोहं तं सुपार्श्व तमोहम् ॥८॥ समतणमणिभावः
HAPAHARASHTRAMAITRINA HARIHARI
॥११॥
For Private And Personal