SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kal s uri Gyanmandir गन्धारभावकः श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥११६॥ mammunintment HIRIRANSPIRINITISHITAIHITENIRMENT HEA जंमपुरी दो विणियार सावत्थी३ दो अउज्झ५ कोसंबी६ । वाणारसि७चंदउरीटकायंदी९भदिलपुरं१०च॥१॥ सीहपुर११चंप१२ कंपिल्ल१३ अउज्झ१४ रयणउर१५तिगयपुर१८ मिहिला१९। रायगिह२० मिहिल२१ सोरियपुर२२ वाणारसी२३ य कुंडपुरं२४ ॥२।। उसमस्स पुरिमताले नाणं वीरस्स मियाइ बहिं । नेमिस्स य रेवयए नाणं सेसाण जंमपुरे ॥३॥ अट्ठावयंमि उसमो वीरो पावाइ रेवए नेमी। चंपाइ वासुपूजो संमेए सेसजिण सिद्धा ॥४॥ इति तित्थाई दलु पडिनियत्तो पव्वयामित्ति, ताहे सुअं वेअडगिरिगुहाए उसहाइयाण सबतित्थयराणं सारयणचिंचइयाओ कणगपडिमाओ, साहुसगासे सुणित्ता ताओ दच्छामित्ति तत्थ गओ, तत्थ देवयाराहणं करिता विहाडियाओ पडिमाओ, तत्थ सो सावगो थयथुईहिं धुणंतो अहोरत्तं निवसिओ" इति निशीये, तत्र स्तोत्रं-"नम्राखंडलमौलिमंडलमिलन्मंदारमालोच्छत्सांद्रामंद्रमरंदपूरसुरभीभृतक्रमांभोरुहान् । श्रीनामिप्रभवप्रभुप्रभृतिकांस्तीर्थकरान् शंकरान् , स्तोष्ये सांप्रतकाललन्धजननान् भक्त्या चतुर्विंशतिम् ।।१।। नंद्यान्नाभिसुतः सुरेश्वरनतः संसारपारं गतः, क्रोधायैरजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीशंभवः संभवः, पायान् मामभिनंदनः सुवदनः स्वामी जनानंदनः।।२॥ लोकेशःसुमतिस्तनोतु मम निःश्रेयःश्रियं सन्मतिर्दभद्रोः कलभं मदेभशरभं प्रस्तौमि पद्मप्रभम् । श्रीपृथ्वीतनयं सुपाचमभयं वंदे विलीनामयं, श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चंद्रप्रभम् ।।३।। बोधि नः सुविधे विधेहि सुविधेः कर्मद्रुमौघप्रधे, जीयादंबुजकोमलक्रमतलः श्रीमान् जिनः शीतलः। श्रीश्रेयांस ! जय स्फुरद्गुणचयश्रेयः श्रियामाश्रयः, संपूज्यो जगतां | श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥ ४ ॥ मोक्षं वो विमलो ददातु विमलो मोहांबुवाहानिलोऽनंतोऽनंतगुणः सदागतरणः कुर्यात् क्ष्यं कर्मणः । धर्मो मे विपदं च्युताधिपदं दद्यात् सुखैकास, शांतिस्तीर्थपतिः करोत्विभगतिः शांतिं कृतांतक्षितिः MIUIRE ॥११६॥ M IRAIAINIK For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy