SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri MHAN Aradhana Kendra www.kobairt.org BE y anmandie त्रिदिभीक्षणाभाव: श्रोदे चैत्यश्रीधर्मसंघाचारविधौ ॥११५|| Acharya Shri Ka | किंतु अणंतचउकयकलिओ जीवो निरंजणो निचो । उजोयतो तिजयं चिट्ठव स्यणप्पइबुध ।।६६।" इस मुणिवयगं कयदुकयपसमणं निसमिउं सुमहमंती । रायाणमणुनविउ कुटुंबभारे ठविय पुत्तं ॥६७।। जिणसासणउच्छप्पणपुवं थुन्वंतओ सुरेहिपि । सिरि-| नाणभाणुकेवलिपासे दिक्वं पवओइ ॥६८।। सिद्धतमहिजंतो सिद्धावत्थं जिणाण भावंतो। सिद्धीइ भवेऽवि समो सिद्धो सिरिसुमइमंतिमुणी ॥६९॥ स्फुरन्मल्लीवल्लीकुसुमविशदं ज्ञानसुभगं, जनाः श्रुत्वा सम्यक् सुमतिसचिवस्येति चरितं । सदा सिद्धावस्था सरत हृदये चैत्यनमनक्षणे तीर्थेशानां सकलसुखसंसिद्धिवसतिम् ॥७०॥ इति सिद्धावस्थायां सुमतिमहामात्यकथा ॥१०॥ प्ररूपिता सिद्धावस्था, तत्प्रतिपादनेन च निरूपितमवस्थात्रिकभावनमिति पंचमं त्रिकं, तच्च दिक्त्रयावलोकनवर्जनेन सम्यक् स्यादित्यतः 'तिदिसिनिरिक्खणविरईत्ति पष्ठत्रिकस्वरूपनिरूपणार्थ गाथामाहउडाहोतिरियाणं तिदिसाण निरिक्खणं चइजहवा । पच्छिमदाहिणवामेण जिणमुहन्नत्यदिहिजुओ॥१॥ प्रक्षेपासुगमा च,नवरं तुर्यपदस्वयं भावना-आलोयवलं चक्खं अणिउत्तं दुकरं थिरं काउं। स्वेहिं तहिं खिप्पइ सभावओवा सयं चलइ | |॥१॥तहबिहु नामियगीवो विसेसओ दिसितियं न पेहिजा । तत्थ उवओगभावे दंसणपरिणामहाणी उ॥२॥ उक्तं च महानिशीथे-'भुवणेकगुरुजिणिंदपडिमाधिणिवेसियनयणमाणसेण धण्णोऽहं पुण्णोऽहंति जिणवंदणाए सहलीकयजम्मुत्ति मन्नमाणेण विरइयकरकमलंजलिणा हरियतणुवीयजंतुविरहियभूमीए निहिउभयजागुणा सुपरिफुडं सुविदियनिस्संकजहत्थसुत्सत्योभयं पए पए भावेमाणेणं जाव चेइए बंदियव्वे" गंधारश्रावकवत् , तथाहि-वेयगिरिस्स समासन्ने गंधारजणवए गंधसमिद्धे नयरे गंधारोनाम सावओ, सोउ | पञ्चइउकामो,पवइएहिं दुक्खेण तित्थाई नमिज्जतित्ति सबतित्थयराणं जमणनिक्खमणनाणुप्पत्तिनिवाणभूमीओदर्छ निग्गओ, तत्थ - For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy