SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri A in Aradhana Kendra www.kobatirth.org Acharya Shri Kalas uri Gyanmandir AUR श्रीदे. चैत्यश्रीधर्मसंघा-1 चारविधी ॥११४॥ लवोऽयममलः पक्षोऽयमस्पिदम् । मासोऽयं विशदः समाः स्फुटमिमाः श्रीपार्श्वविश्वप्रभो!, यत्र त्वद्वदनं न्यलोक्यत मया सुमतिकथा निःशेषसौख्यावहम् ॥ ५१ ॥ धन्योऽहं कृतकृत्य एष नृभवस्तीर्णो भवांभोनिधिविधस्तांतरवैरिवारविषयो लन्धखिलोकोत्सवः। श्रीमत्पार्थविभो ! सदा त्रिजगतीविश्रामभूरप्यहो, यस्त्वं हंस इवाधुना विदधसे मन्मानसे संस्थितिम् ।।५२॥ इत्यं त्वां सितधर्मकीर्तिभवनं स्तुत्वेदमभ्यर्थये, श्रीमत्पार्श्वजिन ! त्वयापि हि सदा यस्मै कृते तत्यजे । प्राज्य राज्यमनाविला च कमला शुद्धांतबंध्यादिकं, विद्यानंदपदाय सुस्पृहयति त्यस्मै मदीयं मनः ॥५३॥" इय भत्तीए पासं जिणं धुणंतो पुणो पुणो मंती । तं चिय | बहु झायंतो जा दिवसे गमइ अमयसमे ॥५४॥ ता तस्थ अणेयविणेयपरिगओनाणभाणुवरनाणी । सुरखयरनमियचलणो समोसडो नंदणुजाणे ॥५५॥ तं नंतु सुमइमंती सुदंसणाईहिं संजुओ पत्तो। गुरुणा भवतस्करिणा सुदेसणा एवमारद्धा ॥५६॥ "भवजलहिंमि अपारे जम्मणजरमरणनीरपडिपुग्ने। वाहिदुरंतजलयरे कुजोणिसयदुत्तरावत्ते ॥५७।। किण्हाइअसुहलेसा अबालसेवालजालपडिहस्थे । गुरुरायपंकखुत्तो गुत्तो मायालयागहणे ॥५८॥ कहकहवि सुपुण्णवसा पावइ पाणी नरत्तबोहित्थं । संमत्तपइट्ठाणं सुजाइकुलपमुहवरफलयं ॥ ५९|| संवरकयनिच्छिडे सनाणगुणे विवेयगुणरुक्खे । संवेयसेयवहे निव्वेयानिलजणियवेगे ॥६०॥ सज्झायझाणपोए । वाहेसु नियमपुलिंदए तत्थ । सुहभावकन्नधारं भविया ! भवजलहितरणकए ॥६१॥ जं एस पमायअगायनियरओ रक्खिओ रयणदीवे । नेऊण इमं पूरइ एव महत्बयसुरयणेहिं ॥६२॥ तथाथि सबसावजविरइसेलो तहिं च सुहछाया । सीलंगसहस्सफला दसविहमुणिधम्मकप्पतरू ॥६३॥ भवजलहितडिसमा केवलित्ति तस्सि गओवरि सिद्धिपुरी(सिद्धी)। अत्थि तहिं ठवइ जियं नरत्तबोहिस्थमिहमुत्तं ॥६४॥ जीइ न जम्मो न जरा न य मरणं नेय छुहपिवासाई । न य रागरोगसोगा न आहिणो वाहिणो नेव ॥६५॥ | ॥११४॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy