________________
Shri
Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kal
s uri Gyanmandir
सुमतिकथा
HEM
श्रोदे० चैत्यश्रीधर्म संघाचारविधौ ॥११३॥
संभरणत्थं पडिमाओ इत्थ कीरति ॥ ४० ॥ उहाणठियाओ अहवा पलियंकसंठिया ताओ। सिद्धिगयाणं तेसि हुजं तइयं नत्थि संठाणं ॥४१॥ अन्येऽप्याहु-"स्वर्णादिबिंबनिष्पत्ती, कृते निर्मदनेतरा । ज्यातिष्पूर्णा च संस्थानरूपातीतस्य कल्पना ॥४२॥ एवं निसम्म सम्म सचिववरो असमहरिसभरपुनो। कारावइ जिणभवणं भवणं भुवणस्सवि सिरीए ।। ४३ ॥ सिरिपासनाहपडिमं विहिणा ठावित्तु तत्थ भत्तीए । पूइ अवत्थतियभावणेण वंदित्तु इय धुणई ।। ४४ ।। "विध्वस्ताखिलकर्मजालममलज्ञानं लसदर्शनं, ज्योतीरूपमरूपगंधमरसं स्पर्शादिमिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वयकवीर्यात्मकं, निःसीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ।।४५।। कायं ते जिनराजराजिकिरणग्रामाभिराम स्तवः १, काहं प्रातिभसौरभस्फुरदुरुप्रज्ञाविहीनः प्रभो! किंतु त्वद्गुणराशिरक्तहृदयस्तोत्रप्रवृत्तोऽस्म्यहं, शक्याशक्यविचारणासु विकलः प्रायो हि रागी जनः। ४६॥ विश्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माशय:, श्रीलीलालय निर्मितसरजय ! स्याद्वादविद्यामय! मिथ्यात्वप्रलय ! प्रहीणविषय! स्फूर्जत्रिलोकीदय!, श्रीपार्थ! सररोष! दोपकुनयध्वंसिन् ! सदा व जय ॥४७॥ किं कारुण्यमयी? किमुत्सवमयी? किं विश्वमैत्रीमयी?, किंवाऽऽनंदमयी ? किमुन्नतिमयी? किं सौख्यरेखामयी। इत्थं यत्प्रतिमा समीक्ष्य भविनश्चेतश्चिरं तन्वते, स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि वः॥४८॥ आधिव्याधिविरोधिवारिधियुधि व्यालस्फुटालोरगे, भूतप्रेतमलिम्लुचादिषु भयं तस्येह नो जायते। नित्यं चेतसि पार्श्वनाथ इति हि स्वर्गापवर्गप्रदं, सन्मंत्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् ॥४९॥ त्वं देवः शरणं त्वमेव जनकस्त्वं नायकस्त्वं गुरुस्त्वं बंधुस्त्वमसि प्रभुस्त्वमभवस्त्वं मे गतिस्त्वं मतिः। तत् किं पार्श्वविभो ! पुर:स्थितमपि त्वत्सेवकं किंकर, मामद्यापि लसद्दयारसिकया दृष्ट्यापि नो वीक्षसे ॥५०॥ शस्योऽयं समयः क्षणोऽयमनघः पुण्या त्वियं शर्वरी, श्लाघ्योऽयं दिवसो
॥११३॥
Hamaline
For Private And Personal