________________
Shri
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri
Gyanmandit
श्रीदें.
बृहद् विषयानुक्रमः
अश्वावबोधः, निशि षष्टियोजनी, जितशत्रुवाहस्य जाति- दीपप्रज्वालनं, चारुमुन्यागमनं, नमिप्रबन्धः, श्रावस्त्यां चैत्यश्री- स्मरणं, सागरदत्तो माहेश्वरः, शिवायतनकरणं, जिनमन्दिरं सिद्धार्थः, प्राणते देवः, शिथिलायां नमिः, भविष्यत्पुत्रधर्म संघा
प्रतिमा च, लिङ्गपूरणे विराधना,तिरस्कारः,धर्मबान्धवता, कथनं, चारुदत्तनाम, अंगमन्दिरे महिमा, पुष्पार्चनं, चारविधौ ।
सहस्रारे, देवः, तीर्थपूजा, स्तूपप्रतिमे, अश्वावबोधतीर्थ, स्तवन, धर्मरत्नवृत्यतिदेशः, भानुदीक्षा ॥१८॥ गणधराणां वादाः
२९१थी३०० सन्मानादिपदार्थः द्रव्यजिनवन्दनं भरतचक्रिकथा, अयोध्या, चक्रिऋद्धिः, कायोत्सर्गसूत्रार्थः श्रीऋपभागमनं, अर्धत्रयोदशसुवर्ण प्रीतिदानं, महा कायोत्सर्गदोषाः निर्गमः, श्रीऋषभदेशना,भाविजिनचक्रिवलहरिप्रतिहरीणां स्तुत्युच्चारणविधिः नामपुरादि, पर्पदि भाविजिनः, वन्दनस्तुत्यादिः, द्रव्यव- नामस्तवादेः संपत्पदाक्षराणि (गाथा ३९) न्दनगाथायाः शक्रस्तवान्तर्गतत्वं, चैत्यस्तवे संपदादि, वरसमाधौ जिनदत्तकथा, वैशाल्यां जिनदत्तः, कायो(गाथा ३७)
___ ३१२ सर्गस्थश्रीवीरसेवा, मनोरथश्रेणिः, अभिनवगेहे पारणं, वंदनादिपदानामर्थः, साधोः कारणानुमतिसिद्धिः, आधि- ... केवलिकथिता जीर्णभावना । त्रैलोक्यचैत्यप्रतिमासंख्या ३२७ क्यार्थ श्राद्धस्य ३१४ श्रुतस्तवार्थः
३२८ भानुश्रेष्ठिकथा, चंपायां भानुश्रेष्ठी, भद्रा भार्या निरपत्या, अशकटापिताकथा, भ्रात्रोरेकः सूरिः मूर्खगुणविचारः,
०००
Edit PERMIS TANIHITHINilamin
HIRAIMAHINILAMPIRIRANGILITATI
MAITRIANILEBRU Remenism
॥१८॥
For Private And Personal