________________
Shrine
www.kobatirth.org
kuri Gyanmandir
बृहद् विषयानुक्रमः
श्रीदे चैत्यश्री धर्म संघाचारविधी ॥१९॥
Sailithi TRAII.
R ARRENar
lin Aradhana Kendra
Acharya Shri Kai पण्डितगुणाः, आभीरः, नगरगमनं, शकटभङ्गः, दीक्षा, लोकविरुद्धानिसप्रणिधानोत्कृष्टा वंदना
३४२ योगरुचिः, सर्वश्रुतपारगः,
३३१ दद्रांककथा, राजगृहे श्रीवीरः, दर्दुरांकागमनं नाटय,रासिद्धस्तवार्थः
३३२ जगृहे नन्दः, अष्टमभक्तं, जलचरानुमोदना, वाप्यादिकआमलक्रीडा । गजपुरे धनः,धर्मजागरिका, संघमेलापकः, रणं, दर्दुरः, जातिस्मरणं, पश्चात्तापः, षष्ठाभिग्रहः, वन्दवीरदेवालयः, चैत्यपूजा, मुनिवन्दनं, वात्सल्यं, दानं, श- नाय गमनं, श्रेणिकाश्वेन मृत्युः, देवत्वं,
३४४ त्रुञ्जये अष्टाहिका, उज्जयन्ते नेमिदर्शनं, अष्टमंगलान्ता प्रणिधानेषु दंडकेषु च वर्णगुरुवर्णसंख्या (गाथा ४०) ३४४ पूजा, चन्द्रोदयदानं, महाराष्ट्रीयवरुणबोटिकेन विवादः,
(श्रीहरिभद्रकृतपञ्चस्थानकगाथाः) उज्जयन्तादिगाथा, अपाठे जमालिसमानता ३३७| कुणालकुमारकथा, पाटलिपुत्रे अशोकश्रीः उज्जयिन्यां कुअष्टापदतीर्थसम्बन्धः,
३३८ णालस्थानं, अध्ययनादेशः, अन्धत्वं, पाटलिपुत्रे गानं, शालादीनां केवलं, अष्टापदवन्दनमनोरथः, सम्भवादिजि- सम्प्रतेनपत्वं, रथयात्रा, रथकर्षणं, सुहस्तिदर्शनात् जानवन्दनं,सायं निर्गमः,पुण्डरीकाध्ययनधारकः सामानिकः, तिस्मृतिः, सामायिकफलकथनं, पूर्वभवोदन्तकथनं, सूरिपञ्चदशशततापसकेवलं,वैयावृत्यकारकायोत्सर्गस्तुतिः,चै- स्तुतिः, रथयात्रादि, त्यप्रणिधानसूत्रार्थः, त्रिलोकचैत्यप्रतिमासंख्या,साधुप्रणि- दण्डकपञ्चकं
३५१ धानसूत्रार्थः, प्रार्थनाप्रणिधानसूत्रार्थः, सर्वजननिन्दादीनि गुणसागरकथा, वीरपुरे रणवीरः, गुणसागरकुमारः धरणो
m
NineTER
For Private And Personal